Book Title: Swadhyaya Kala 03
Author(s): Muktichandravijay, Munichandravijay
Publisher: Shanti Jina Aradhana Mandal Bhachau

View full book text
Previous | Next

Page 6
________________ लाभान् प्राप्नुवन्तु इति भावनया अस्मिन् स्वाध्याय-पुस्तके एव प्रकरणादीनां प्रारम्भे आद्याक्षराणि न्यस्तानि । सूचना : अत: आरभमाणानां गाथानां द्वे अक्षरे गृहीते । यथा 'अब्भय तुरी उसं' अस्याः गाथायाः 'अब्भ' इति गृहीतम् । एषां सूत्राणां स्वाध्यायद्वारा सर्वे स्वाध्यायार्थिनः मनः शुद्धिम् आत्मशुद्धि च प्राप्य स्वजीवितं प्रसन्नतापूर्ण विदधतु इति आशास्यते । वांकी तीर्थम्, त्रिशला भवनम् ता. मुन्द्रा, जी. कच्छ पिन: ३७० ४२५. पं. मुक्तिचन्द्रविजयः गणिः मुनिचन्द्रविजयश्च वि. सं. २०५८, वै. ब. ६ दि. १-६-२००२, शनिवासरः, पू. कलापूर्णसूरि-गुरुमंदिरशिलान्यास - दिनम् । ૧૧ • अनुभा • १. શ્રી કુલક સંગ્રહ ૨. હૃદયપ્રદીપષત્રિંશિકા 3. શક્રસ્તવ ૪. શ્રીગૌતમાષ્ટકમ્ ५. €. શ્રીરત્નાકરપશ્ચવિંશતિકા ७. શ્રી પંચમી-સ્તુતિ ८. खेडादृशी-स्तुति ८. યોગસાર ૧૦. સાધુમર્યાદાપટ્ટક શ્રીસિદ્ધસારસ્વતસ્તવ ૧૨ ૧૩ ૫૮ ७० ૩૧ ७३ ૭૬ 66 ७८ ८८

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52