Book Title: Suryapragnptisutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 12
________________ सूर्यप्रज्ञ- दिसिभाए एत्थणं माणिभदेणामं चेइए होत्थावण्णओ)। तीसे णं मिहिलाए जितसत्तू राया, धारिणी देवी, प्रस्तावना. प्तिवृत्तिः (वण्णओ, तेणं कालेणं तेणं समए णं तंमि माणिभद्दे चेइए)सामीसमोसढे, परिसा निग्गता, धम्मोकहितो, (मल.) (पडिगया परिसा) जाव राजा जामेव दिसिं पादुब्भूए तामेव दिसि पडिगते (सूत्रं १) 'तेणं काले ण'मित्यादि, त इति प्राकृतशैलीवशात् तस्मिन्निति द्रष्टव्यं, अस्यायमों-यदाभगवान् विहरति स्म तस्मिन् णमिति वाक्यालङ्कारे दृष्टश्चान्यत्रापि णशब्दो वाक्यालङ्कारार्थे यथा 'इमा णं पुढवी' इत्यादाविति, काले अधिकृतावसर्पिणीचतुर्थभागरूपे, अत्रापि णंशब्दो वाक्यालङ्कारार्थः, 'ते णं समए णं'ति समयोऽवसरवाची, तथा च लोके वक्तारो-नाधाप्येतस्य वक्तव्यस्य समयो वर्तते, किमुक्तं भवति ?-नाद्याप्येतस्य वक्तव्यस्यावसरो वर्तत इति, तस्मिन् | समये भगवान् प्रस्तुतां सूर्यवक्तव्यतामचकथत् , तस्मिन् समये मिथिला नाम नगरी अभवत् , नन्विदानीमपि सा नगरी वर्त्तते ततः कथमुक्तमभवदिति ?, उच्यते, वक्ष्यमाणवर्णकग्रन्थोक्तविभूतिसमन्विता तदैवाभवत् न तु ग्रन्थविधानकाले, ४ाएतदपि कथमवसेयमिति चेत् ?, उच्यते, अयं कालोऽवसर्पिणी, अवसर्पिण्यां च प्रतिक्षणं शुभा भावा हानिमुपगच्छन्ति, | एतच्च सुप्रतीतं जिनप्रवचनवेदिनां, अतोऽभवदित्युच्यमानं न विरोधभाक, सम्प्रति अस्या नगयो वर्णकमाहपारिस्थिमियसमिद्धा पमुइयजणजाणवया पासाईया एक'इति, ऋद्धाः-भवनैः पौरजनैश्चातीव वृद्धिमुपगता 'ऋधू । ४वृद्धा'विति वचनात् स्तिमिता-स्वचक्रपरचक्रतस्करडमरादिसमुत्थभयकल्लोलमालाविवर्जिता समृद्धा-धनधान्यादिविभूति-12 युक्ता, ततः पदत्रयस्यापि कर्मधारयः, तथा 'पमुइयजणजाणवय'त्ति प्रमुदिताः-प्रमोदवन्तः प्रमोदहेतुवस्तूनां तत्र||४ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 606