Book Title: Sukta Ratna Manjusha Part 07 Gyansara Adhyatmasara Adhyatma Upnishadadi
Author(s): Bhavyasundarvijay
Publisher: Shramanopasak Parivar

View full book text
Previous | Next

Page 59
________________ અધ્યાત્મસાર સૂક્ત- રત્ન- મંજૂષા ४३ ६/११ अमीषां प्रशमोऽप्युच्चैः, दोषपोषाय केवलम् । अन्तर्निलीनविषम-ज्वरानुद्भवसन्निभः ॥४१॥ અંદર રહેલા કષાયરૂપી વિષમજ્વર (તાવ)ના બહાર ન આવવા જેવો એમનો (મોહગર્ભિત વૈરાગ્યવાળાનો) અત્યંત પ્રશમભાવ પણ દોષને વધારનાર જ થાય છે. ६/१२ कुशास्त्रार्थेषु दक्षत्वं, शास्त्रार्थेषु विपर्ययः । स्वच्छन्दता कुतर्कश्च, गुणवत्संस्तवोज्झनम् ॥४२॥ મિથ્યાશાસ્ત્રોમાં કુશળતા, સતુ શાસ્ત્રમાં અકુશળતા, स्वच्छता, कुतई, गुवानना सहवासनो त्यास... ६/१३ आत्मोत्कर्षः परद्रोहः, कलहो दम्भजीवनम् । आस्रवाच्छादनं शक्त्युल्लङ्घनेन क्रियाऽऽदरः ॥४३॥ આપવડાઈ, બીજાનો દ્રોહ, કલહ, દંભી જીવન, પાપોને छुपाचवा, शस्ति पसंत २... ६/१४ गुणानुरागवैधुर्यं, उपकारस्य विस्मृतिः । अनुबन्धाद्यचिन्ता च, प्रणिधानस्य विच्युतिः ॥४४॥ ગુણાનુરાગનો અભાવ, ઉપકારને ભૂલી જવા, અનુબંધ (परिम)नो विया२ नडी, प्रतिशनो ... ६/१५ श्रद्धामृदुत्वमौद्धत्यं, अधैर्यमविवेकिता । वैराग्यस्य द्वितीयस्य, स्मृतेयं लक्षणावली ॥४५॥

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112