Book Title: Sukta Muktavali Author(s): Purvacharya, Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 8
________________ सूक्तमुक्ता कीच शीलं, तपो विचित्रं शुभभावना च । भवार्णवोत्तारणसत्तरण्डं, धर्म चतुर्धा मुनयो वदन्ति ॥७॥श्रीमजिनेशनमनं धर्मोपदेशवल्यां ४ तिलकत्यलीके, वक्षःस्थले विमलमालति सद्विवेकः । ताडङ्कति श्रवणयोः सुगुरूपदेशस्त्यागस्तु कङ्कणति पाणितले सतां | सूक्तानि दहि ॥ ८॥ जैनो धर्मः प्रकटविभवः संगतिः साधुलोके, विद्वद्गोष्ठी वचनपटुता कौशलं सत्कियासु । साध्वी लक्ष्मीश्चरण-11 द्वारं १ कमलोपासना सद्गुरूणां, शुद्धं शीलं मतिरमलिना प्राप्यते भाग्यवद्भिः॥९॥ जिनभवनं जिनबिम्बं जिनपूजां जिन श्लोकाः मतं च यः कुर्यात् । तस्य नरामरशिवसुखफलानि करपल्लवस्थानि ॥ १० ॥ वरपूजया जिनानां धर्मश्रवणेन सुगुरुसे- १-१६ वनया। शासनभासनयोगैः सृजन्ति सफलं निजं जन्म ॥ ११॥ दानं वित्ताहतं वाचः, कीर्तिधौं तथाऽऽयुषः। परोपकरणं कायादसारात्सारमुद्धरेत् ॥ १२ ॥ बुद्धेः फलं तत्त्वविचारणं च, देहस्य सारं व्रतधारणं च । अर्थस्य सारं |किल पात्रदान, वाचः फलं प्रीतिकरं नराणाम् ॥ १३ ॥ जिनेन्द्रपूजा गुरुपर्युपास्तिः, सत्त्वानुकम्पा शुभपात्रदानम् ।। गुणानुरागः श्रुतिरागमस्य, नृजन्मवृक्षस्य फलान्यमूनि ॥ १४ ॥ त्याज्या हिंसा नरकपदवी नानृतं भाषणीयं, स्तेयं हेयं सुरतविरतिः सर्वसङ्गानिवृत्तिः। जैनो धर्मो यदि न रुचितः पापपङ्कावृतेभ्यः, सर्पिर्दुष्टं किमिदमियता यत्नमेही न भुङ्क्ते ॥१५॥ करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणमनं, मुखे सत्या वाणी श्रुतमवितथं च श्रवणयोः । हृदि स्वच्छा वृत्तिविजयि भुजयोः पौरुषमहो, विनाऽप्यैश्वर्येण प्रकृतिमहतां मण्डनमिदम् ॥ १६ ॥ पिता योगाभ्यासो विषयविरतिः सा | च जननी, विवेकः सौन्दर्य प्रतिदिनमनीहा च भगिनी । प्रिया क्षान्तिः पुत्रो विनय उपकारः प्रियसुहृत् , सहायो वै. यानपात्रं प्र. MARACHCALCUCRECORRECRDC CACANCARNA JainEducation For Private Personal Use Only Haw.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 258