Book Title: Sukta Muktavali Author(s): Purvacharya, Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 7
________________ CRed श्रेष्ठि देवचन्द्र लालभाई-जैनपुस्तकोद्धार-ग्रन्थाङ्के श्रीवीराय नमः श्रीमत्प्राचीनाचार्यकृता O श्रीसूक्तमुक्तावली। धर्मोपदेशसूक्तानि १ वीरं विश्वगुरुं नत्वा, कृत्वा यत्लेन संग्रहम् । सदोपकारिसूक्ताली, स्वान्यपाठाय लिख्यते ॥१॥ पूज्यपूजा दया दानं, तीर्थयात्रा जपस्तपः। श्रुतं परोपकारच, मय॑जन्मफलाष्टकम् ॥२॥ शिष्टे सङ्गः श्रुतौ रङ्गः, सद्ध्याने धीधृतौ मतिः। दाने शक्तिर्गुरौ भक्तिः, षडेते सुकृताकराः॥३॥ देवपूजा गुरूपास्तिः, स्वाध्यायः संयमस्तपः । दानं चेति गृहस्थानां, षट् कर्माणि दिने दिने ॥४॥ जिनपूजनं विवेकः सत्यं शौचं सुपात्रदानं च। महिमक्रीडागारः शृङ्गारः श्रावकत्वस्य ४॥५॥ यद्भक्तिः सर्वज्ञे यद्यत्नस्तत्प्रणीतसिद्धान्ते । यत्पूजनं यतीनां फलमेतज्जीवितव्यस्य ॥६॥ दानं सुपात्रे विशदं सुध्याने प्र. SANCARDAM JanEducation For Private Personal use onlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 258