Book Title: Sukta Muktavali
Author(s): Purvacharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 12
________________ सूक्तमुक्कावल्यां SSSSSSSSSS पात्रे प्रतिदिनममलं पालनीयं च शीलम् । तप्यं शुद्धं स्वशत्या तप इह महती भावना भावनीया, श्राद्धानामेष धर्मो धर्मोपदेशजिनपतिगदितः पूतनिर्वाणमार्गः॥ ४२ ॥ सर्वज्ञार्चाऽनुरक्तिर्विपुलतरधिया तीर्थयात्रानुषक्तिः, पापादाने विरक्तिर्मुनि- सूक्तानि वरचरणाराधनेऽगाधभक्तिः । दानासक्तिः समग्राऽऽग्रहविरतिरतिधर्मकर्मप्रसक्तिः, केषाश्चित्पुण्ययोगाद्भवति यदि पर द्वारं १ प्राणिनां प्राप्तिरेषा ॥ ४३ ॥ पूआं जिणिंदे सुरुई वएसु, जत्तो अ सामाइअपोसहेसुं । दाणं सुपत्ते सयणं सुतित्थे, सु.8 श्लोकाः साहुसेवा सिवलोअमग्गो॥४४॥ जिणाणं पूअजत्ताए, साहूणं पज्जुवासणे । आवस्सयंमि सज्झाए, उजमेह दिणे दिणे ॥ ४५ ॥ जत्थ य विसयविराओ कसायचाओ गुणेसु अणुराओ । किरिआसु अप्पमाओ सो धम्मो सिवसुहोवाओ ॥ ४६॥ जाएण जीवलोए दो चेव नरेण सिक्खिअव्वाई। कम्मेण जेण जीवइ जेण मओ सुग्गई जाइ॥४७॥ नाणं | नियमग्गहणं नवकारो नयरुई अणीहा य । पंचनयभूसिआणं न दुल्लहा सुग्गई होइ ॥४८॥ पञ्चक्खाणं पूआ पडिकमणं पोसहो परुवयारो। पंच पयारा जस्स उन पयारो तस्स संसारो॥४९॥ तित्थेसराणं बहुमाणभत्ती, सत्तीइ सत्ताण दया विरागो । समाणधम्माण य वच्छलत्तं, जिणागमे सारमुदाहरन्ति ॥ ५० ॥ पूजा जिनेन्द्रे सुरुचिः व्रतेषु, यतश्च सामायिकपौषधेषु । दानं सुपात्रे श्रयणं सुतीर्थे, सुसाधुसेवा शिवलोकमार्गः ॥ ४४ ॥ जिनानां पूजायात्रयोः, साधूनां पर्युपासने । आवश्यके स्वाध्याये, उद्यच्छस्व दिने दिने ॥ ४५ ॥ यत्र च विषयविरागः, कषायत्यागः गुणेषु अनुरागः । क्रियासु अप्रमादः, स धर्मः शिवसुखोपायः ॥४६॥ जातेन जीवलोके, द्वे चैव नरेण शिक्षितव्ये । कर्मणा येन जीवति, येन मृतः सुगतिं याति ॥४७॥ ज्ञानं नियमग्रहणं, नवकारः नयरु, ॥३॥ | चिश्च अनीप्सा च । पञ्च नकारविभूषितानां, न दुर्लभा सुगतिर्भवति ॥४८॥ प्रत्याख्यानं पूजा, प्रतिक्रमणं पौषधः परोपकारः । पञ्चसु पेषु यस्य तु प्रचार:न प्रचारः तस्य संसारः ॥ १९ ॥ तीर्थेश्वराणां बहुमानभक्ती, शक्त्या सत्त्वानां दया विरागः । समानधर्माणां च वात्सल्यं, जिनागमे सारं उदाहरन्ति ॥५०॥ Jain Education a l For Privale & Personal use only X w.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 258