Book Title: Sukta Muktavali
Author(s): Purvacharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 13
________________ OSHOOCOCCUSSIOUS पर्वसूक्तानि २ बीआ पंचमि अट्ठमि एगादसि चउदसी पण तिहिओ। एआउ सुअतिहीउ गोअमगणहारिणा भणिआ ॥१॥ बीआ दुविहे धम्मे पंचमि नाणे अ अट्ठमी कम्मे । एगारसि अंगाणं चउद्दसी चउदपुवीणं ॥२॥ अष्टमी 8 अष्टकर्मान्ता, सिद्धिलाभा चतुर्दशी। पञ्चमी केवलज्ञानं, तस्मात्रितयमाचरेत् ॥ ३ ॥ उदयंमि जा तिही सा पमाणमिअरीइ कीरमाणीए। आणाभंगडणवत्था मिच्छत्तविराहणं चेव ॥४॥ सामायिकावश्यकपौषधानि, देवार्चनस्नानविलेपनानि । ब्रह्मक्रियादानदयामुखानि, भव्याश्चतुर्मासकमण्डनानि ॥५॥ व्याख्यानश्रवणं जिनालयगतिर्नित्यं गुरोर्वन्दनं, प्रत्याख्यानविधानमागमगिरां चित्ते चिरं स्थापनम् । कल्पाकर्णनमात्मशक्तितपसा संवत्सराराधनं, श्राद्धैः श्लाध्यतपोधनादिति फलं लभ्यं चतुर्मासके ॥६॥ यजीवस्योपकारि स्यात्तद्देहस्यापकारकृत् । यच्छरीरोपकारि स्यात्तज्जीवस्यापकारकृत् ॥७॥ मन्त्राणां परमेष्ठिमन्त्रमहिमा तीर्थेषु शत्रुञ्जयो, दाने प्राणिदया गुणेषु विनयो ब्रह्म व्रतेषु व्रतम् । संतोषो नियमे तपस्सु च शमस्तत्त्वेषु सद्दर्शनं, सर्वज्ञोदितसर्वपर्वसु परं स्याद्वार्षिक पर्व च ॥८॥ वृक्षेषु कल्पविटपी 8 मनुजेषु चक्री, शैलेषु काञ्चनगिरित्रिदशेषु शकः । संजीवनेषु जलदः सुभगेषु लक्ष्मीः , कृत्येषु धर्ममयकृत्यमपि प्रधानम् १ द्वितीया पञ्चमी अष्टमी, एकादशी चतुर्दशी पञ्च तिथयः । एताः श्रुततिथयः, गौतमगणधरेण भणिताः॥१॥ द्वितीया द्विविधे धर्म पञ्चमी ज्ञाने |च अष्टमी कर्मणि । एकादशी अङ्गानां चतुर्दशी चतुर्दशपूर्वाणाम् ॥२॥ २ उदये या तिथिः सा प्रमाणमितरस्यां क्रियमाणायाम् । आज्ञाभङ्गानवस्थामिथ्यात्वविराधनाश्चैव ॥४॥ CCARNAMASKAR Jain Education international For Privale & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 258