SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ OSHOOCOCCUSSIOUS पर्वसूक्तानि २ बीआ पंचमि अट्ठमि एगादसि चउदसी पण तिहिओ। एआउ सुअतिहीउ गोअमगणहारिणा भणिआ ॥१॥ बीआ दुविहे धम्मे पंचमि नाणे अ अट्ठमी कम्मे । एगारसि अंगाणं चउद्दसी चउदपुवीणं ॥२॥ अष्टमी 8 अष्टकर्मान्ता, सिद्धिलाभा चतुर्दशी। पञ्चमी केवलज्ञानं, तस्मात्रितयमाचरेत् ॥ ३ ॥ उदयंमि जा तिही सा पमाणमिअरीइ कीरमाणीए। आणाभंगडणवत्था मिच्छत्तविराहणं चेव ॥४॥ सामायिकावश्यकपौषधानि, देवार्चनस्नानविलेपनानि । ब्रह्मक्रियादानदयामुखानि, भव्याश्चतुर्मासकमण्डनानि ॥५॥ व्याख्यानश्रवणं जिनालयगतिर्नित्यं गुरोर्वन्दनं, प्रत्याख्यानविधानमागमगिरां चित्ते चिरं स्थापनम् । कल्पाकर्णनमात्मशक्तितपसा संवत्सराराधनं, श्राद्धैः श्लाध्यतपोधनादिति फलं लभ्यं चतुर्मासके ॥६॥ यजीवस्योपकारि स्यात्तद्देहस्यापकारकृत् । यच्छरीरोपकारि स्यात्तज्जीवस्यापकारकृत् ॥७॥ मन्त्राणां परमेष्ठिमन्त्रमहिमा तीर्थेषु शत्रुञ्जयो, दाने प्राणिदया गुणेषु विनयो ब्रह्म व्रतेषु व्रतम् । संतोषो नियमे तपस्सु च शमस्तत्त्वेषु सद्दर्शनं, सर्वज्ञोदितसर्वपर्वसु परं स्याद्वार्षिक पर्व च ॥८॥ वृक्षेषु कल्पविटपी 8 मनुजेषु चक्री, शैलेषु काञ्चनगिरित्रिदशेषु शकः । संजीवनेषु जलदः सुभगेषु लक्ष्मीः , कृत्येषु धर्ममयकृत्यमपि प्रधानम् १ द्वितीया पञ्चमी अष्टमी, एकादशी चतुर्दशी पञ्च तिथयः । एताः श्रुततिथयः, गौतमगणधरेण भणिताः॥१॥ द्वितीया द्विविधे धर्म पञ्चमी ज्ञाने |च अष्टमी कर्मणि । एकादशी अङ्गानां चतुर्दशी चतुर्दशपूर्वाणाम् ॥२॥ २ उदये या तिथिः सा प्रमाणमितरस्यां क्रियमाणायाम् । आज्ञाभङ्गानवस्थामिथ्यात्वविराधनाश्चैव ॥४॥ CCARNAMASKAR Jain Education international For Privale & Personal use only www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy