SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्ता- वल्यां पर्वसूक्तानिद्वारं २ श्लोकाः ॥ ४॥ ॥९॥ देवार्चनादिविधिना गुरुवन्दनेन, सम्यक्तपोभिरसमैः समयामृतेन । आलोचनाप्रभृतिभिश्च शुभक्रियाभिः, संवत्सरप्र- भृति पर्व कृतार्थयन्ति ॥ १०॥ [पृथ्वीनाथसुता भुजिष्यचरिता जञ्जीरिता मुण्डिता, क्षुत्क्षामा रुदती विधाय पदयोरन्तर्गतां देहलीम् । कुल्माषान् प्रहरद्वयव्यपगमे मे सूर्पकोणस्थितान् , दद्यात्पारणकं तदा भगवतः सोऽयं महाभिग्रहः |॥ ११॥] सावधं दलयत्यलं प्रथयते सम्यक्त्वशुद्धिं परां, नीचैर्गोत्रमधः करोति कुगतेश्छिद्रं पिधत्ते क्षणात् । सङ्यानं |धिनुते निकृन्तति ततं तृष्णालतामण्डपं, वश्यं सिद्धिसुखं करोति भविनामावश्यक निर्मितम् ॥१२॥ आंवसयमुभयकालं ओसहमिव जे कुणंति उजुत्ता। जिणविजकहिअविहिणा अकम्मरोगा य ते हंति ॥ १३ ॥ मिच्छत्ताइ न गच्छइ न (य) गच्छावेइ नाणुजाणेइ । जं मणवयकाएहिं तं भणि भावपडिकमणं ॥ १४ ॥ सामाइयं कुणतो समभावं |सावओ घडिअदुगं । आउं सुरेसु बंधइ इत्तिअमित्ताइँ पलिआई ॥१५॥ बाणवई कोडीओ लक्खा गुणसहि सहस |पणवीसं । नवसयपणवीसाए सतिहा अडभागपलिअस्स ॥ १६ ॥ सतहत्तरि सत्तसया सतहत्तरि सहस लक्खकोडीओ। सगवीसं कोडिसया नवभागा सत्तपलिअस्स ॥१७॥ अंकतः ९२५९२५९२५४ । २७७७७७७७७७७७१ आवश्यकमुभयकालमौषधमिव ये कुर्वन्ति उद्युक्ताः । जिनवैद्यकथितविधिना अकर्मरोगाश्च ते भवन्ति ॥ १३ ॥ मिथ्यात्वादि न गच्छति न गमयति नानुजानाति । यत् मनोवचःकायैः तद् भणितं भावप्रतिक्रमणम् ॥ १४ ॥ सामायिकं कुर्वन् समभावं श्रावकः घटिकाद्विकम् । आयुः सुरेषु बनाति इयन्मात्राणि पल्यानि ॥ १५॥ द्विनवतिः कोव्यः लक्षाः एकोनषष्टिः सहस्राणि पञ्चविंशतिः । नव शतानि पञ्चविंशतिः सप्ल अष्टभागपल्यस्य ॥ १६॥ | सप्तसप्ततिः सप्त शतानि सप्तसप्ततिः सहस्राणि लक्षाः कोव्यः । सप्तविंशतिः कोटीशतानि नवभागाः सप्तपल्यस्य ॥1॥ ॥ ४॥ Col Jain Education Interational For Privale & Personal use only www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy