SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ धन्यसूक्तानि ३ __ लक्ष्मीः परोपकाराय, विवेकाय सरस्वती। संततिः परलोकाय, भवेद्धन्यस्य कस्यचित् ॥ १ ॥ लक्ष्मीविवेकेनx मतिः श्रुतेन, शक्तिः शमेन प्रभुता नयेन । श्रद्धा च धर्मेण समं समेत्य, धन्यस्य पुंसः सफलीभवन्ति ॥२॥ धन्नाणं विहिजोगो विहिपक्खाराहगा सया धन्ना । विहिबहुमाणी धन्ना विहिपक्ख अदूसगा धन्ना ॥३॥ आसन्नसिद्धिआणं विहिबहुमाणो अ होइ कायब्वो । विहिचाओ अविहिभत्ती अभब्वजिअदूरभब्वाणं ॥ ४॥ धन्यानामिह* धर्मकर्मविषया वाञ्छाऽपि संजायते, धन्यानामिह तत्प्रवृत्तिरचना केषाञ्चिदेवोद्भवेत् । धन्यास्तस्य च यान्ति पारमथवा धन्याः प्रशंसन्ति ये, धन्यास्तेऽपि च येऽन्यलोकविहितं धर्म न निन्दन्ति ये ॥५॥ धन्या भारतवर्षसंभविजना येअद्यापि काले कलौ, निस्तीर्थेश्वरकेवले निरवधौ नश्यन्मनःपर्यये । त्रुट्यत्सूत्रविशेषसंपदि भवद्दौर्गत्यदुःखापदि, श्रीजैनेन्द्रवचोऽनुरागवशतः कुर्वन्ति धर्मोद्यमम् ॥ ६ ॥ धर्मफलसूक्तानि ४ धरान्तःस्थं तरोर्मूलमुच्छ्रयेणानुमीयते । तथा पूर्वकृतो धर्मोऽप्यनुमीयेत संपदा ॥१॥ राज्यं सुसंपदो भोगा १ धन्यानां विधियोगः विधिपक्षाराधकाः सदा धन्याः । विधिबहुमानिनः धन्या विधिपक्षादूषकाः धन्याः ॥३॥ भासन सिद्धिकानां विधिबहुमानश्च भवति कर्तव्यः । विधित्यागः अविधिभक्तिः अभव्यजी वदूरभव्यानाम् ॥ ४॥ JanEducation For Private Personal Use Only ne.ininelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy