________________
SAUR
सूक्तमुक्ता- कुले जन्म सुरूपता । पाण्डित्यमायुरारोग्य, धर्मस्यैतत्फलं विदुः ॥ २॥ धनदो धनमिच्छूना, कामदः काम- धन्यसूक्तावल्यां मिच्छताम् । धर्म एवापवर्गस्य, पारम्पर्येण साधकः ॥३॥ आरोग्यं सौभाग्यं धनाढ्यता नायकत्वमानन्दः । शनि द्वारं ३
कृतपुण्यस्य स्यादिह सदा जयो वाञ्छितावाप्तिः ॥ ४॥ पुंसां शिरोमणीयन्ते, धर्मार्जनपरा नराः । आश्रीयन्ते च धर्मफलसूसंपद्भिर्लताभिरिव पादपाः ॥५॥ धर्मो महामङ्गलमङ्गभाजां, धर्मो जनन्युद्दलिताखिलार्तिः। धर्मः पिता चिन्तितपू- तानि द्वार रितार्थो, धर्मः सुहृद्वर्द्धितनित्यहर्षः॥६॥ धर्माजन्म कुले शरीरपटुता सौभाग्यमायुर्बलं, धर्मेणैव भवन्ति निर्मलयशो- ४श्लो. ६ ४ विद्यार्थसंपत्तयः। कान्ताराच्च महाभयाच्च सततं धर्मः परित्रायते, धर्मः सम्यगुपासितो भवति हि स्वर्गापवर्गप्रदः ॥७॥8 श्लो. १२ धर्मोऽयं धनवल्लभेषु धनदः कामाथिषु कामदः, सौभाग्यार्थिषु तत्पदः किमपरं पुत्रार्थिनां पुत्रदः । राज्यार्थिष्वपि राज्यदः किमथवा नानाविकल्पैर्नृणां, तत्कि ? यन्न करोति किं च कुरुते स्वर्गापवर्गावपि ॥ ८॥ पत्नी प्रेमवती सुतः
सविनयो भ्राता गुणालंकृतः, स्निग्धो बन्धुजनः सखाऽतिचतुरो नित्यं प्रसन्नः प्रभुः। निर्लोभोऽनुचरः स्वबन्धुसुमुनिदप्रायोपयोग्यं धनं, पुण्यानामुदयेन संततमिदं कस्यापि संपद्यते ॥९॥ रम्यं रूपं करणपटुताऽऽरोग्यमायुर्विशालं, कान्ता
रूपा विजितरतयः सूनवो भक्तिमन्तः । पटूखण्डोवींतलपरिवृढत्वं यशः क्षीरशुभ्र, सौभाग्यश्रीरिति फलमहो धर्मवृक्षस्य
सर्वम् ॥१०॥ कुलं विश्वश्लाघ्यं वपुरपगदं जातिरमला, सुरूपं सौभाग्यं ललितललना भोग्यकमला । चिरायुस्तारुण्यं बलहै मविकलं स्थानमतुलं, यदन्यच्च श्रेयो भवति भविनां धर्मत इदम् ॥११॥ आरोग्यभाग्याभ्युदयप्रभुत्वं, सत्त्वं शरीरे
च जने महत्त्वम् । तत्त्वं च चित्ते सदने च संपत्, संपद्यते पुण्यवशेन पुंसाम् ॥१२॥ सौभाग्यं विरलस्य स्यात् , समं|Pi
कि ? य
तिचतुरो
रम्यं रूपं
भाग्यश्रीवित
|
॥
५
॥
COMCARRC
JainEducation
For Private Personal use only
www.sainelibrary.org