SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ SAUR सूक्तमुक्ता- कुले जन्म सुरूपता । पाण्डित्यमायुरारोग्य, धर्मस्यैतत्फलं विदुः ॥ २॥ धनदो धनमिच्छूना, कामदः काम- धन्यसूक्तावल्यां मिच्छताम् । धर्म एवापवर्गस्य, पारम्पर्येण साधकः ॥३॥ आरोग्यं सौभाग्यं धनाढ्यता नायकत्वमानन्दः । शनि द्वारं ३ कृतपुण्यस्य स्यादिह सदा जयो वाञ्छितावाप्तिः ॥ ४॥ पुंसां शिरोमणीयन्ते, धर्मार्जनपरा नराः । आश्रीयन्ते च धर्मफलसूसंपद्भिर्लताभिरिव पादपाः ॥५॥ धर्मो महामङ्गलमङ्गभाजां, धर्मो जनन्युद्दलिताखिलार्तिः। धर्मः पिता चिन्तितपू- तानि द्वार रितार्थो, धर्मः सुहृद्वर्द्धितनित्यहर्षः॥६॥ धर्माजन्म कुले शरीरपटुता सौभाग्यमायुर्बलं, धर्मेणैव भवन्ति निर्मलयशो- ४श्लो. ६ ४ विद्यार्थसंपत्तयः। कान्ताराच्च महाभयाच्च सततं धर्मः परित्रायते, धर्मः सम्यगुपासितो भवति हि स्वर्गापवर्गप्रदः ॥७॥8 श्लो. १२ धर्मोऽयं धनवल्लभेषु धनदः कामाथिषु कामदः, सौभाग्यार्थिषु तत्पदः किमपरं पुत्रार्थिनां पुत्रदः । राज्यार्थिष्वपि राज्यदः किमथवा नानाविकल्पैर्नृणां, तत्कि ? यन्न करोति किं च कुरुते स्वर्गापवर्गावपि ॥ ८॥ पत्नी प्रेमवती सुतः सविनयो भ्राता गुणालंकृतः, स्निग्धो बन्धुजनः सखाऽतिचतुरो नित्यं प्रसन्नः प्रभुः। निर्लोभोऽनुचरः स्वबन्धुसुमुनिदप्रायोपयोग्यं धनं, पुण्यानामुदयेन संततमिदं कस्यापि संपद्यते ॥९॥ रम्यं रूपं करणपटुताऽऽरोग्यमायुर्विशालं, कान्ता रूपा विजितरतयः सूनवो भक्तिमन्तः । पटूखण्डोवींतलपरिवृढत्वं यशः क्षीरशुभ्र, सौभाग्यश्रीरिति फलमहो धर्मवृक्षस्य सर्वम् ॥१०॥ कुलं विश्वश्लाघ्यं वपुरपगदं जातिरमला, सुरूपं सौभाग्यं ललितललना भोग्यकमला । चिरायुस्तारुण्यं बलहै मविकलं स्थानमतुलं, यदन्यच्च श्रेयो भवति भविनां धर्मत इदम् ॥११॥ आरोग्यभाग्याभ्युदयप्रभुत्वं, सत्त्वं शरीरे च जने महत्त्वम् । तत्त्वं च चित्ते सदने च संपत्, संपद्यते पुण्यवशेन पुंसाम् ॥१२॥ सौभाग्यं विरलस्य स्यात् , समं|Pi कि ? य तिचतुरो रम्यं रूपं भाग्यश्रीवित | ॥ ५ ॥ COMCARRC JainEducation For Private Personal use only www.sainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy