Book Title: Sudharm Gaccha Pariksha
Author(s): Bramharshi Muni
Publisher: Ravji Desar
View full book text
________________
( 2 ) पटुकाय मर्दी मुनि कारणे, प्रवचने जक्ति निवारी ॥ मुनिनायक जिनपतिनो इणिपरे, कही कीणे जगति सकारी ॥ कुगुरु० ॥ ४ ॥
॥ स्वाध्यायार्थलेशो यथा ॥ तत्र प्रथम गाथा उत्तानार्थी | परमिदं रहस्यं ॥ ये के चनाल्पमतय: पंडितमन्याः श्री जिनप्रणीत निरवयोपदेश रहस्यम जानाना वयं यतय इतिख्पापर्यंतः, इत्थं वदंति ते, व्याप्त प्रतिकृतिनक्तिं वयं कुर्मः, ततो यथावद्भक्तिमजानतां जाषासमिति - शून्यानां मतखंडनाय विधिमार्गस्थाप्रनाय यथावजिनजक्तिमकटनाय च, घ्यं प्रयासः ॥ तत्र पूर्वार्धेन जगवतः सदयत्वं कथपित्वा चतुर्थ पदे - उपदेश निश्वयःमरू पितोयथा ॥
ते हिंसा किम - एतावता ए जावार्थ:- जगवंतनो विधिवादोपदेश निरवद्य - हिंसा लेश रहित “ कुगुरु तणे उपदेशे मूल्या, जोला जक्ति न जाणे ॥ थापी प्र तिमा अरिहंतनाचे, अरिहंतनी मति नाणे " एनो भावार्थ लखीये बीये.
साधु चारित्रियो जगवंतनी प्रतिमाने निश्चय नय
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94