Book Title: Sudarshan Pandit Pratyuttar va Bhram Shodhak
Author(s): Mangalvijay
Publisher: Hemchand Shavchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[६] वेदे हिंसात्व प्राबल्यं मखाऽनेक विधानतः । गोमेधनरमेधाऽश्वमेधादीनां निरूपणात् ॥ ७१ ॥ जलस्थलचराणां च जीवानां वै विधानकम् । यज्ञार्थं परिदृश्यते अकुर्वन् ते तथैव च ॥ ७२ ॥ न तु सांख्यादि मन्तव्ये वेदान्तिके च नो तथा । किन्तु मीमांसकैः सर्वैः शाक्तानुयायिभिस्तथा ॥ ७३ ॥ त एव चास्तिका वाच्याः भवद् वेदानुसारतः । नास्तिकाश्च परे सर्वे वेदहिंसानिषेधकाः ॥ ७४ ।। पाणिनिसूत्रयोगेन आस्तिक्यं यदि चर्च्यते । आत्मस्वर्गादि मन्तृणां मोक्षतत्त्वानुगामिनाम् ।। ७५ ॥ सर्वेषा मपि तेषां वै सांख्यदर्शनकादीनाम् । आस्तिक्यं विद्यते युक्त्या शान्तचित्तेन बुध्यताम् ।। ७६ ॥ ततश्च नास्तिक वादोऽपि चार्वाके शोभते सदा। न तु सांख्यादिके स्वान्ते बोद्धादिकविभागके ॥ ७७ ॥
प्रोक्तञ्च नर्मदाशंकर कविनानास्तिक्यं वेद धर्मे जिनवर सुमते सर्वमिथ्यात्वभावः । कौसंग्यं चौद्धवीये भुवने सुविदिते वैष्णवेऽनाश्रयत्यं ॥ सामाजेऽनार्यता यत्प्रचलितपरमं म्लेच्छके काफरत्वं । सर्वाधःपातकारी प्रसरति भयदो भारते भेद भावः । ७८ । द्वेष बुद्ध्या परेषां वै नास्तिक्यं नैव जल्प्यताम् । यदि विशुद्धरूपेण आस्तिक्यं चर्च्यते त्वया ॥ ७६ ॥
For Private And Personal Use Only

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22