Book Title: Sudansana Chariyam Author(s): Umangvijay Gani Publisher: Pushpchandra Kshemchandra Shah View full book textPage 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ESSACROSSAMMONSERECROGRESS एतद्न्थकारैः सूरिभिः सवृत्तिकं कर्मग्रन्थपञ्चकं, श्राद्धदिनकृत्यप्रकरणं, सिद्धप्राभृतवृत्ति-धर्मरत्नप्रकरणवृत्तिव्हती, है चैत्यवन्दनादिभाष्यत्रयी, सिद्धदण्डिकास्तवो वन्दारुवृत्तिश्चेत्यादिनानानि स्तवप्रकरणानि समुद्धृतानि सुविदितशासन स्यालङ्कृतये परोपकृतिप्रवणैः स्याद्वादसमयाब्धेरिति । | अमीषां सूरिशिरोमणीभूतानां सत्तासमयस्तु युगप्रवरश्रीमन्मुनिसुन्दरसूरीन्द्रप्रणीतगुर्वावल्यवलोकनतः स्पष्टतया है निश्चीयते वैक्रमत्रयोदशशतकमाधारभूतोऽनेहा इति नात्रोहापोहसमयः समयवेदिनाम् । चरितस्याऽस्य मुद्रणसमये संशोधने साहाय्यप्रदं हस्तलिखितपुस्तकानां सप्तकं समासादितम् । । (१) प्रथमं पुस्तकं श्रीमदृद्धिविजयशिष्यमुनिवर्यसम्पतविजयज्ञानकोषसत्कं, तावदिदं पुस्तकमस्मद्धस्तमागतं, एत-14 चान्यपुस्तकाधारेण संशुद्धीकृतं अस्मादेव पुस्तकात्प्रेसकोपी'लिखिता । नेदं प्राचीनं पञ्चनवतिपत्रात्मकं प्रायः शुद्धं दिव्यलिप्यातिदर्शनीयञ्च । । (२)द्वितीयं पुस्तकमायाद्रङ्ग(आगरा )संस्थापितश्रीमद्विजयधर्मसूरिभाण्डागारसत्कं जीर्णप्राय प्रायशः शुद्धं षष्ट्य-15 धिकशतपत्रात्मकम् । (३) तृतीयमेतद्भाण्डागारीयमेव टब्बार्थसंवलितं प्रायोऽशुद्धं पञ्चपञ्चाशदुत्तरत्रिशतपत्रान्वितम् अवसानमष्टषष्ट्युत्तराष्टादशतमशतके (१८६८) मार्गशीर्षशुक्लत्रयोदश्यां जीववासरे श्रीशान्तिनाथप्रसादतः श्रीवीरपुरनगरे पण्डितनाय. कविजयेन स्वात्मार्थ लिपिकृतमेतल्लेखविभूषितम् । For Private and Personal Use OnlyPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 296