Book Title: Sudansana Chariyam
Author(s): Umangvijay Gani
Publisher: Pushpchandra Kshemchandra Shah

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra सुदंसणाचरियम्मि ॥ ६ ॥ विषयः ९२ पङ्कजमुखप्रदत्तनमस्कारप्रभावादिवर्णनम् । ९३ धर्मरुचिमुनिना विहितो ज्ञानादिरनत्रयस्वरूपोपदेशो वृषभध्वजपङ्कजमुखपूर्व भवस्वरूपादिवर्णनच । ... ... एकादशोद्देशः । ९४ भृगुकच्छपुरे श्रीज्ञानभानुगुरुकृताऽश्वावबोधतीर्थवर्णनम् । ... ९५ तत्र च जितशत्रुनृपजिनधर्मश्रेष्ठिप्रभृतिसंब न्धवर्णनम् । ९६ अवबोधनकृते श्रीमुनि सुत्रतजिनस्य तत्रा ... पत्रम् १०७ ... १०८ ... ... १०९ ... ११० ... १११ ... गमनम् । ९७ अश्वस्य जातिस्मरणादिनिरूपणम् । ... १११ ९८ जिनभवनविम्बविधानपूजनादिफलवर्णनम् । ११२ www.kobatirth.org पृष्ठम् १ १ २ १ १ १ १ विषयः द्वादशोद्देशः । ... ९९ सुदर्शनाऽऽदेशात् प्रधानसूत्रधारविर्निमितश्रीमुनिसुव्रतस्वामिप्रासादः । ... ११३ १०० तत्प्रासादस्य मुनिसुव्रत जिनबिम्बस्य प्रतिष्ठाविधेव वर्णनम् । ... ११३ ... ११४ ११४ १०१ सुदर्शनाविहिततत्पूजादिप्ररूपणम् । १०२ सुदर्शनाविहित सप्तक्षेत्र धनव्ययः । १०३ निजपित्रा ज्ञापितया सुदर्शनया निर्मापिते श्रीशकुनिकाविहाराभिधे जिनालये पूर्णीभूते तत्प्रशस्त्यादिविधापनम् । त्रयोदशोदेशः । For Private and Personal Use Only पत्रम् १०४ शीलवत्या साकं सुदर्शनाकृतरत्नावल्यादिविविधतपश्चरणादिवर्णनम् । ... ... ११५ ... ११६ Acharya Shri Kailassagarsuri Gyanmandir पृष्ठम् २ २ १ विषयानुक्रमः । ॥६॥

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 296