Book Title: Sudansana Chariyam
Author(s): Umangvijay Gani
Publisher: Pushpchandra Kshemchandra Shah

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra विषयः पत्रम् ७६ चैत्रबहुलाष्टम्यां निशीथसमये जिनेन्द्रजन्म | ८८ ७७ आद्यस्वप्नानुसारतस्तलान्छनतश्च नामनिर्देशादिवर्णनम् । ७८ चैत्रकृष्णाष्टम्यामुत्तराषाढा नक्षत्रगते चन्द्रे प्रभुः स्वयं दीक्षितः केवलज्ञानादिवर्णनं च । ... ८९ ७९ मरुदेव्याः केवलज्ञानप्राप्तिः सिद्धपदप्राप्तिश्च । ९१ ८० श्री ऋषभप्रभातुर्विधसंघोत्पत्तिः । ९१ ९१ ... ... ८१ श्रीऋषभप्रभु मोक्षप्राप्तिः । ८२ भरतस्यादर्शभवनेऽनित्यभावमातः केवलोत्पत्तिः शत्रुञ्जये सिद्धिगमनश्च ... ८८ ९२ ८३ पंचविधमिध्यात्ववर्णनम् । ९२ ८४ मिथ्यात्वत्यागविषये नरसुन्दरनृपकथानकम् ९२ तत्र योगिसमागमस्तत्कर्मवर्णनम् । ९२ ... ... www.kobatirth.org पृष्ठम् १ १ २ १ २ २ १ १ २ २ विषयः ८५ प्राप्त केवलशशिप्रभाऽऽचार्यकृतो जडात्मकपञ्चभूतानामात्मनश्च विवेक: पूर्वोपार्जितपुण्यपा पाभ्यां सुखदुःखप्राप्तिरित्यादिवर्णनम् । ... ८६ सम्यक्त्वस्य स्वरूपप्रभावभेदवर्णनम् । ... ९५ ८७ चारित्रस्यैकविधत्वादिविवरणपूर्वकतत्प्रभावव ९३ र्णनम् । ८८ तन्महिनि महाबलनृपदृष्टान्तः । ८९ तन्मन्निस्वयंबुद्धनामा जिनमतवेदी संभिन्नश्रोतपरो नास्तिकः सर्वकार्यसम्मतस्तयोर्धर्मविवादादिवर्णनम् । ... ९० धर्माधर्मविषये कुरुचन्द्रदृष्टान्तः । ९१ ज्ञानदर्शनचारित्रत्रिकं समाराध्य जीवो लभते सुगतिमित्यत्र जीर्णवृषभकथानकम् । For Private and Personal Use Only ... ... .... पत्रम् पृष्ठम् ९७ ९७ ९८ १०१ Acharya Shri Kailassagarsuri Gyanmandir १०५ २ १ १ २ २ १ %%%

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 296