Book Title: Sudansana Chariyam
Author(s): Umangvijay Gani
Publisher: Pushpchandra Kshemchandra Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
विषयः
पत्रम्
७६ चैत्रबहुलाष्टम्यां निशीथसमये जिनेन्द्रजन्म | ८८ ७७ आद्यस्वप्नानुसारतस्तलान्छनतश्च नामनिर्देशादिवर्णनम् ।
७८ चैत्रकृष्णाष्टम्यामुत्तराषाढा नक्षत्रगते चन्द्रे प्रभुः स्वयं दीक्षितः केवलज्ञानादिवर्णनं च । ... ८९ ७९ मरुदेव्याः केवलज्ञानप्राप्तिः सिद्धपदप्राप्तिश्च । ९१ ८० श्री ऋषभप्रभातुर्विधसंघोत्पत्तिः ।
९१
९१
...
...
८१ श्रीऋषभप्रभु मोक्षप्राप्तिः । ८२ भरतस्यादर्शभवनेऽनित्यभावमातः केवलोत्पत्तिः
शत्रुञ्जये सिद्धिगमनश्च
...
८८
९२
८३ पंचविधमिध्यात्ववर्णनम् ।
९२
८४ मिथ्यात्वत्यागविषये नरसुन्दरनृपकथानकम् ९२
तत्र योगिसमागमस्तत्कर्मवर्णनम् ।
९२
...
...
www.kobatirth.org
पृष्ठम्
१
१
२
१
२
२
१
१
२
२
विषयः
८५ प्राप्त केवलशशिप्रभाऽऽचार्यकृतो जडात्मकपञ्चभूतानामात्मनश्च विवेक: पूर्वोपार्जितपुण्यपा पाभ्यां सुखदुःखप्राप्तिरित्यादिवर्णनम् । ... ८६ सम्यक्त्वस्य स्वरूपप्रभावभेदवर्णनम् । ... ९५ ८७ चारित्रस्यैकविधत्वादिविवरणपूर्वकतत्प्रभावव
९३
र्णनम् ।
८८ तन्महिनि महाबलनृपदृष्टान्तः ।
८९ तन्मन्निस्वयंबुद्धनामा जिनमतवेदी संभिन्नश्रोतपरो नास्तिकः सर्वकार्यसम्मतस्तयोर्धर्मविवादादिवर्णनम् । ...
९० धर्माधर्मविषये कुरुचन्द्रदृष्टान्तः ।
९१ ज्ञानदर्शनचारित्रत्रिकं समाराध्य जीवो लभते सुगतिमित्यत्र जीर्णवृषभकथानकम् ।
For Private and Personal Use Only
...
...
....
पत्रम् पृष्ठम्
९७
९७
९८
१०१
Acharya Shri Kailassagarsuri Gyanmandir
१०५
२
१
१
२
२
१
%%%

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 296