Book Title: Stotra Granth Samucchaya
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 21
________________ स्तुतिकल्पलता ॥ २. विविधनामगर्भच्छन्दोमयमुक्तक-श्रीपार्श्वजिनेश्वराष्टकम् ॥ (एकादशाक्षरचरणं त्रिष्टुभि बन्धुवृत्तम्) पार्श्वजिनं भवभीतिनिरासं, मायिकपाशविनाशनदक्षम् । देशनवारिनिवारिततापं, बन्धुमहं सकलस्य नतोऽस्मि ॥१॥ (त्रयोदशाक्षरचरणमतिजगत्यां मायावृत्तम्) लोकाधीशैर्भक्तिभरेणाऽऽनतपादं, यस्मिश्चेतो लग्नमपापं भविता ते । सर्वानन्दप्राप्तमुदारं भविबन्धो !, त्यक्त्वा मायां लोभमपि त्वं भज पार्श्वम् ॥२॥ (द्वादशाक्षरचरणं जगत्यां तामरसवृत्तम्) सुरहृदयालिनिपीतमरन्दो-पमशुभदेशनवाचमुदारम् । कलुषनिदाघहरं जनताया-स्तव मुखतामरसं जिन ! जीयात् ॥३॥ (त्रयोदशाक्षरचरणमतिजगत्यां प्रबोधितावृत्तम्) (मञ्जुभाषिणीत्यपि) परिभूतमानसतया मनोभुवा, हृतधर्मशेवधिचयाश्शरीरिणः । भवता जिनेन्द्र ! सहसा प्रबोधिता-स्सखमाप्नवन्ति मदमाननिद्रया ॥४॥ (चतुर्दशाक्षरचरणं शक्वर्यामपराजितावृत्तम्) जिनवरवृषभ: फणीन्द्रसुचिह्नितो, गुणमणिनिकरो जगत्पतिरीश्वरः । सकलसुरनरेश्वराद्यपराजिता-तुलबलधरणो दधातु शिवश्रियम् ॥५॥ १. भत्रयशोभितपादपिनद्धं गद्वयवर्णसुवर्णितबन्धम् । बन्ध्वभिधं प्रथितं भुवि विज्ञैर्दोधकसंज्ञमिदं प्रथितञ्च ॥ उट्टवणिका यथा - ॥ ॥ 55 २. माभिख्यः पूर्वं तगणस्स्याद् यदि पश्चात् पश्चात् तस्मात् स्याद् यगणस्साख्यगणाढ्यः । गान्त्योत्कृष्टा विज्ञमनोमोदददैषा माया प्रोक्ता विज्ञजनैः पदरम्या तु । उट्टवणिका यथा - 555 55।।55 5 5 मत्तमयूरमित्यपि वदन्ति । ३. नगणविलास इतः परमेव जगणनिबन्धकृतिः सुभगा च । भवति ततः परमेव जकारो यगणयुतो यदि तामरसं तत् ॥ उट्टवणिका यथा - || ।। ।। 155 ४. सगणो भवेत् प्रथममेव गुम्फितो, जगणस्ततस्सगणशोभितस्ततः । जगणः पुनर्गुरुयुतो यदा तदा, कथिता बुधैरिह वरा प्रबोधिता ॥ उट्टवणिका यथा - 05 ।। || Is5 नगणयुगयुता रकारविराजिता, सगणयुतपदा लघुप्रविमण्डिता । भवति गुरुयुता बुधप्रवरैरियं, स्वरविरतिरुदाहृता त्वपराजिता । उट्टवणिका यथा - ॥ ॥ 5 ॥5 15

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 380