Book Title: Stotra Granth Samucchaya
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 19
________________ स्तुतिकल्पलता भवारण्ये नृणां चिरमपि च सुभ्रान्तमनसां, सदा शान्त्यावासं तव मुखमहं नाथ ! शमदम् । निरीक्ष्याऽस्तक्रोधोऽभवमिह तु संसारविपिने, यतः के च स्युर्नो स्वमृतभरमापीय विजराः ॥२७|| सदा मोहद्रोहप्रकटनपरस्य क्षितिपते-र्व्यपारेका त्वेका समवसरणे गीस्तव वरा । असारां व्याधारां भवजलनिमग्नां जिन! धरां, समुद्यच्छन्ती सा सकलनरमोदा विजयते ॥२८॥ ज्वलत्काष्ठज्वालावृततनुरहिर्दारसहितः, प्रसादात् तेऽलभ्यादमरपदवी प्रापदथ सः । जनाः सर्वे धर्मे समजनिषताऽथ त्वदतुल-प्रभावप्रज्ञानात् प्रसितमनस: शान्तमतयः ॥२९॥ अमी पार्वाधीशा विमलगुणजातान् विदधतू-पसर्गाणां सेना ज्वलदनलवद् भीतिभरदाः । अलक्ष्याऽसह्या यैर्बहुकलितदुःखा नृनयन-स्त्रिलोकीं भिन्दाना शठकमठजाता समसहि ॥३०॥ सदा देवासेवां त्यजत उपकाराय सहसा, यदूनां दूनानां क्षितितलमलकुर्वत इव । जराजीर्णा दीर्णाः स्नपनजलतस्तेऽमृतभुजः, प्रसन्नाः संपन्ना यदुकुलभवा रूपमतुलम् ॥३१॥ ॥ शार्दूलविक्रीडितवृत्तम् ॥ श्रीदेवासुरसंस्तुतक्रमयुगो भव्याब्जभानूदयः, श्रीदेवत्वमचिन्त्यशक्तिकलितः पापप्रणोदक्षमः । आश्चर्यं प्रतिभाति यच्छिवपदे दूरेऽपि संस्थापको, भव्यानां विपदः करोषि विपदाः सत्सौख्यकल्पद्रुम ! ॥३२॥ स्याद्वादामृतवर्षिणी भगवती यद्वक्त्रनिःस्यन्दिनी, गीः शृण्वन्नरनाकिलोकहृदयानन्दाश्रुदानक्षमा । मुग्धान्तस्थितिकप्रमोहातमिरवाते तु सूर्यप्रभा, श्रीपावः स करोतु भव्यभविनामानन्दवृद्धि सदा ॥३३॥ त्वन्नामस्मरणाद् भवन्ति विबला व्याघ्रादयः प्राणिन-स्त्रैलोक्यं स्वबलाज्जिघत्सुरिव यो दन्दह्यमानो दवः । सोऽपि त्वत्स्मरणाद् विमूढनरवत् किञ्चिन्न कर्तुं क्षमः, स त्वं वाञ्छितदायको विजयसे शङ्केश्वर ! श्रीप्रभो ! ॥३४|| अद्यैवोत्तमताऽभवच्च शिरसो यत् त्वन्नतेः साधनं, हस्तौ मे सफलत्वमञ्जलिकृतेराप्तौ जिनेशस्य ते । अद्यैवोत्तमतां दधाति दिवसो मे प्राप्तपुण्योदय, इत्यालादभरेण नौम्यभयदं शङ्केश्वरं सौख्यदम् ॥३५॥ मोहव्याप्तजगन्महोदयकृते त्यक्त्वा समृद्धि परां, त्वं तीर्थङ्करकर्मशर्मकरणं धृत्वा स्वबोधात् ततः । श्रीदीक्षां शिवसौख्यदूतिमधरः पश्चाच्छिवस्थानकं, कैवल्येन करस्थितामलकवत् पश्यस्त्रिलोकीं गतः ॥३६॥ ॥ कविनामगर्भश्चक्रबन्धः ॥ यस्मादाविरभूत् स्तुतागमवरोऽरिग्रामभीत्यत्ययः, शोभाढ्यो महितः शिवाय महतामानन्ददानां वरः । विश्वव्याप्तभयार्त्तिनाशमतुलं यं प्राप्य लेभे शुचिः, जय्या यस्य नमामि पार्श्वमनिशं तं कर्मसेना तता ॥३७|| ॥ स्तुत्यस्तोतृनामगर्भो बीजपूरप्रबन्धः ॥ जय शंस्यलसद्वाद !, जय खेचरसौख्यद ! ॥ जयेश्वर ! यशोह्लाद !, जयाऽरं विजयप्रद ! ॥३८॥ सूर्याश्वैर्विरतं बुधैरिह भवेत् पूर्वं मसंज्ञो गण-स्तस्मात् स्यात् सगणस्ततश्च जगणस्सस्स्यात् ततोऽनन्तरम् । तस्मात् तश्च ततस्स एव यदि चेदेकेन गेनाऽन्वितो यस्मिस्तत् कथितं विशुद्धमतिभिश्शार्दूलविक्रीडितम् ।। उट्टवणिका यथा - 555 ॥5 15 15 551 5515

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 380