Book Title: Stotra Granth Samucchaya
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 22
________________ १० प्रवर्तक-मुनिश्रीयशोविजयविरचिता (षोडशाक्षरचरणमष्ट्यां चञ्चलावृत्तम्) चञ्चला बुधेह चञ्चला सुतादिवर्ग एष ते भवत्यवश्यमेव मोहपाशबन्धनेन । दुःखदावदाहदानकारणं सदाश्रयेह तद्भवोदधिप्रघोरदुःखनाशपार्श्वमाशु ॥६॥ (विंशत्यक्षरचरणं कृत्यां चित्रनामकं वृत्तम्) लोभमोहमानकालसर्पसङ्कले भवाख्यकाननेऽत्र, कर्मवर्गवैरिपातितो जनो भृशं विदूनचेतसा तु । त्वत्पदाब्जसेविनां निरीक्ष्य दुःखभारनाशमप्यहो न, चित्रमेतदेव भाति यत् तथापि सेवते भवन्तमाशु ॥७॥ (अथ स्तुत्यनामगर्भो बीजपूर:) जगज्जन्तुसमुद्धार ! जप्य! पार्षद्यमुत्कर । जराश्वभ्र ! शुभाकार !, जयाह्लाद ! यशस्कर ! ॥८॥ श्रीनेमीश्वरसूरिराज्यसमये तस्य प्रतापादिदं स्तोत्रं श्रोत्रसुखावहं विरचितं श्रीपार्श्वनाथस्य यत् । तेनाऽऽकल्पमिहाऽऽ श्रयन्तु सुधियः श्रीपार्श्वनाथं जिनं, सद्धर्मप्रतिपन्नभावनगरे स्तुत्यं वरं श्रेयसे ||९|| श्री पार्श्वस्तवनं पठन्ति भुवि ये ते प्राप्तपुण्याशया, लोकाः श्लोककदम्बपुष्पकलिता धर्मद्रुमाः सर्वदा । श्रीमन्नीतिफला भवन्ति विनयप्रोदूढमूलाश्चिरं, कल्याणावलिवल्लिवेष्टनकृतच्छायाः सुसेव्याः सताम् ॥१०॥ ॥ इति श्रीवसुमतीहारायमाणकीर्त्तिलतासम्वेष्टितापरचारित्रमूर्त्तिधर्मकल्पद्रुमश्रीविजयनेमिसूरिपादारविन्दमकरन्दतुन्दिलमिलिन्दायमानयशोविजयमुनिकृतं विविधनामगर्भच्छन्दोमयमुक्तक श्रीपार्श्वजिनेश्वराष्टकं समाप्तिमभजत् ॥ ६. यत्र राभिधो गणः पुरस्ततो जसंशकोऽथ राभिधेन मण्डितो गणेन जस्ततः पुनस्तु कीर्त्तितो रसंशको गणच लान्तिमं बुधेन, चित्रसंज्ञमीरितं बुधप्रमोददायकं तत् ॥ (अस्य चञ्चलानामकस्य वृत्तस्य चित्रसंज्ञतया प्रसिद्धत्वात् चित्रसंज्ञतया एव लक्षणं लिख्यते ।) उदुवणिका यथा 515 151 515 151 515 | ७. पूर्वमेव राभिधो गणस्ततो भवेज्जसंज्ञको गणस्तु, राभिधस्ततो भवेज्जसंज्ञको गणः पुरश्च राभिधोऽथ । जाभिध भवेद् गणः पुनः पुनर्गुरुस्ततो भवेश, एक एव चेत्तदा प्रतीहि चित्रनामकं बुध ! त्वमत्र । उवणिका यथा SIS ISI SIS ISI SIS ISI SI =

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 ... 380