Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
विषयानुक्रमः
विषयः
सूत्राङ्काः १३४-१३७ गुप्त्यगुप्ति- दण्ड गर्हा - प्रत्याख्यान - वृक्ष- पुरुषत्रैविध्यम् १३८-१३९ मत्स्य-पक्ष्यादि - स्त्री-पुरुष-नपुंसक - तिरश्चां त्रैविध्यम् १४०-१४१ लेश्यानां तारारूपचलन - विद्युत्कारकारणानां त्रैविध्यम् लोकान्धकार-लोकोद्द्योतादौ देवेन्द्रादीनां लोकागमनादौ च
१४२
१०
त्रीणि कारणानि
१४३
त्रयाणां मातापितृ-भर्तृ-धर्माचार्याणां दुष्प्रतीकरत्वम् १४४-१४५ संसारकान्तारोल्लङ्घनाय त्रीणि स्थानानि, त्रिविधः कालः
१४६-१४९ पुद्गलचलनकारणानि, उपधि- परिग्रह - प्रणिधान - योनि-तृणवनस्पतित्रैविध्यम् १५०-१५३ तीर्थत्रयम्, कालसम्बद्धानिपरिमिताः पदार्थाः, तेजो-वायूनां स्थिति: १५४-१५७ शाल्यादिधान्यानां योनिस्थितिः, त्रिपरिमिता विविधाः पदार्थाः त्रयः सप्तमनरकगामिनः, त्रयः सर्वार्थसिद्धोत्पत्तारः त्रिवर्णानि विमानानि, त्रिहस्तोच्छ्रितानि शरीराणि कालेन अध्येतव्यास्तिस्रः प्रज्ञप्तयः
१५८
१५९
१६०
१६१ - १७५
द्वितीय उद्देशक:
१६१-१६३ लोकादयो विविधास्त्रयः पदार्थाः
१६४-१६६ बोधि- प्रव्रज्या - निर्ग्रन्थानां त्रैविध्यम्
१६७
तिस्त्रः शैक्षभूमयः स्थविरभूमयश्च
१६८ - १६९ त्रयः पुरुषजाताः, प्रशस्ताप्रशस्तानि त्रीणि स्थानानि १७०-१७३ जीव-लोकस्थिति - दिगादि - त्रस - स्थावरा - ऽच्छेद्यादीनां त्रैविध्यम् १७४ - १७५ भगवतो महावीरस्य गौतमादिश्रमणानामन्त्र्य कथनम् १७६ - १९५ तृतीय उद्देशक :
१७६-१७७ आलोचनादेः करणाकरणयोर्हेतवः, त्रयः पुरुषजाताः १७८-१७९ वस्त्र- पात्रत्रैविध्यम्, त्रीणि वस्त्रधारणकारणानि
१८०-१८१ आत्मरक्ष-ग्राह्यविकटदत्ति-विसम्भोगिककारणा-ऽनुज्ञादि-वचन
पृष्ठाङ्काः
१३५-१३८
१३८-१४०
१४०-१४२
१४२-१४४
१४४-१४८
१४८-१४९
१४९ - १५२
१५२ - १५४
१५४-१५६ १५७ १५७ - १५८ १५८
१५८-१७६
१५८-१६१
१६१-१६३
१६३-१६४
१६५-१६७
१६८-१७१
१७२-१७५
१७६-२०५
१७६-१७७
१७७-१७८
मनस्त्रैविध्यम्
१७८-१८२
१८२-१८३ अल्पवृष्टेः, महावृष्टेः, अधुनोत्पन्नदेवस्य इहागमना - ऽनागमनयोश्च कारणानि १८२-१८७ १८४-१८५ देवस्य स्पृहा - सन्तापयोश्च्यवनज्ञानोद्वेगयोश्च त्रीणि कारणानि त्रिसंस्थित-त्रिप्रतिष्ठित-त्रिविधविमानवर्णनम्
१८७-१८९
१८६
१८९-१९०
१८७=१८८ जीव- दुर्गति-सुगति - प्रतिग्राह्यपानकादि - अवमौदर्य-हिताहितस्थानशल्य-तेजोलेश्या - दत्ति - एकरात्रिकीप्रतिमाहिताहितस्थानत्रैविध्यम्
१९०-१९५

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 432