Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 11
________________ पृष्ठाङ्काः १-३० ३८ ३९ १-१५ १५-१६ १७-१८ १९ १९-२८ २९-३० स्थानाङ्गसूत्रस्य विषयानुक्रमः सूत्राकाः विषयः १-४८ प्रथममध्ययनम् ‘एकस्थानम्' १-३७ भगवदाख्यातानाम् आत्मादीनां सिद्धयन्तानां पदार्थानां कीर्तनम् शब्द-रूप-संस्थान-गन्ध-रस-स्पर्शानां सप्रभेदानां वर्णनम् अष्टादशानां पापस्थानानां तत्त्यागस्य च वर्णनम् कालभेदाः ४१-४३ संसारिजीवानां सिद्धानां पुद्गलानां वर्गणाः जम्बूद्वीपप्रमाणम् भगवतो महावीरस्य एकाकिनो निर्वाणगमनम् अनुत्तरौपपातिकदेवानामुच्चत्वम् एकतारकाणि नक्षत्राणि एकप्रदेशावगाढादिपुद्गलवर्णनम् ४९-१२६ द्वितीयमध्ययनं 'द्विस्थानम्' (चत्वार उद्देशकाः) ४९-६६ प्रथम उद्देशकः द्विप्रत्यवताराः पदार्थाः ५० विविधरूपेण द्विविधानां क्रियाणां वर्णनम ५१-५२ गर्हायाः प्रत्याख्यानस्य च द्वैविध्यम् । संसारकान्तारोल्लङ्घनाय द्विविध उपायः ५४-५५ धर्मश्रवणालाभत आरभ्य केवलज्ञानप्राप्तिं यावद्धेतवः ५६-५८ समाभेदा उन्मादभेदा दण्डभेदाश्च दर्शनस्य विविधरूपेण द्वैविध्यम् ६० विस्तरेण ज्ञानस्य द्वैविध्यम् ६१-६२ धर्मस्य संयमस्य च विस्तरेण द्वैविध्यम् ६३-६५ पृथ्वीकायिकादीनां जीवानां द्रव्याणां कालस्य आकाशस्य शरीराणां च द्वैविध्यम् प्रव्राजनादिमङ्गलकार्योपयोगिदिशो द्वैविध्यम् ६७-७२ द्वितीय उद्देशकः ६७-६९ वेदनावेदनस्य गत्यागत्योर्जीवानां च द्वैविध्यम ४९ ३१-१२२ ३१-५९ ३१-३२ ३२-३९ ३९-४१ ४१-४३ ४४-४५ ४५-४६ ४७-५० ५०-५३ ५३-५७ ५७-५९ ५९-६७ ५९-६५

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 432