________________
पृष्ठाङ्काः
१-३०
३८
३९
१-१५ १५-१६ १७-१८
१९ १९-२८
२९-३०
स्थानाङ्गसूत्रस्य विषयानुक्रमः सूत्राकाः
विषयः १-४८ प्रथममध्ययनम् ‘एकस्थानम्' १-३७ भगवदाख्यातानाम् आत्मादीनां सिद्धयन्तानां पदार्थानां कीर्तनम्
शब्द-रूप-संस्थान-गन्ध-रस-स्पर्शानां सप्रभेदानां वर्णनम् अष्टादशानां पापस्थानानां तत्त्यागस्य च वर्णनम्
कालभेदाः ४१-४३ संसारिजीवानां सिद्धानां पुद्गलानां वर्गणाः
जम्बूद्वीपप्रमाणम् भगवतो महावीरस्य एकाकिनो निर्वाणगमनम् अनुत्तरौपपातिकदेवानामुच्चत्वम् एकतारकाणि नक्षत्राणि
एकप्रदेशावगाढादिपुद्गलवर्णनम् ४९-१२६ द्वितीयमध्ययनं 'द्विस्थानम्' (चत्वार उद्देशकाः) ४९-६६ प्रथम उद्देशकः
द्विप्रत्यवताराः पदार्थाः ५० विविधरूपेण द्विविधानां क्रियाणां वर्णनम ५१-५२ गर्हायाः प्रत्याख्यानस्य च द्वैविध्यम् ।
संसारकान्तारोल्लङ्घनाय द्विविध उपायः ५४-५५ धर्मश्रवणालाभत आरभ्य केवलज्ञानप्राप्तिं यावद्धेतवः ५६-५८ समाभेदा उन्मादभेदा दण्डभेदाश्च
दर्शनस्य विविधरूपेण द्वैविध्यम् ६० विस्तरेण ज्ञानस्य द्वैविध्यम् ६१-६२ धर्मस्य संयमस्य च विस्तरेण द्वैविध्यम् ६३-६५ पृथ्वीकायिकादीनां जीवानां द्रव्याणां कालस्य आकाशस्य शरीराणां
च द्वैविध्यम्
प्रव्राजनादिमङ्गलकार्योपयोगिदिशो द्वैविध्यम् ६७-७२ द्वितीय उद्देशकः ६७-६९ वेदनावेदनस्य गत्यागत्योर्जीवानां च द्वैविध्यम
४९
३१-१२२ ३१-५९ ३१-३२ ३२-३९ ३९-४१
४१-४३ ४४-४५ ४५-४६ ४७-५० ५०-५३
५३-५७ ५७-५९ ५९-६७ ५९-६५