________________
विषयानुक्रमः
विषयः
सूत्राङ्काः १३४-१३७ गुप्त्यगुप्ति- दण्ड गर्हा - प्रत्याख्यान - वृक्ष- पुरुषत्रैविध्यम् १३८-१३९ मत्स्य-पक्ष्यादि - स्त्री-पुरुष-नपुंसक - तिरश्चां त्रैविध्यम् १४०-१४१ लेश्यानां तारारूपचलन - विद्युत्कारकारणानां त्रैविध्यम् लोकान्धकार-लोकोद्द्योतादौ देवेन्द्रादीनां लोकागमनादौ च
१४२
१०
त्रीणि कारणानि
१४३
त्रयाणां मातापितृ-भर्तृ-धर्माचार्याणां दुष्प्रतीकरत्वम् १४४-१४५ संसारकान्तारोल्लङ्घनाय त्रीणि स्थानानि, त्रिविधः कालः
१४६-१४९ पुद्गलचलनकारणानि, उपधि- परिग्रह - प्रणिधान - योनि-तृणवनस्पतित्रैविध्यम् १५०-१५३ तीर्थत्रयम्, कालसम्बद्धानिपरिमिताः पदार्थाः, तेजो-वायूनां स्थिति: १५४-१५७ शाल्यादिधान्यानां योनिस्थितिः, त्रिपरिमिता विविधाः पदार्थाः त्रयः सप्तमनरकगामिनः, त्रयः सर्वार्थसिद्धोत्पत्तारः त्रिवर्णानि विमानानि, त्रिहस्तोच्छ्रितानि शरीराणि कालेन अध्येतव्यास्तिस्रः प्रज्ञप्तयः
१५८
१५९
१६०
१६१ - १७५
द्वितीय उद्देशक:
१६१-१६३ लोकादयो विविधास्त्रयः पदार्थाः
१६४-१६६ बोधि- प्रव्रज्या - निर्ग्रन्थानां त्रैविध्यम्
१६७
तिस्त्रः शैक्षभूमयः स्थविरभूमयश्च
१६८ - १६९ त्रयः पुरुषजाताः, प्रशस्ताप्रशस्तानि त्रीणि स्थानानि १७०-१७३ जीव-लोकस्थिति - दिगादि - त्रस - स्थावरा - ऽच्छेद्यादीनां त्रैविध्यम् १७४ - १७५ भगवतो महावीरस्य गौतमादिश्रमणानामन्त्र्य कथनम् १७६ - १९५ तृतीय उद्देशक :
१७६-१७७ आलोचनादेः करणाकरणयोर्हेतवः, त्रयः पुरुषजाताः १७८-१७९ वस्त्र- पात्रत्रैविध्यम्, त्रीणि वस्त्रधारणकारणानि
१८०-१८१ आत्मरक्ष-ग्राह्यविकटदत्ति-विसम्भोगिककारणा-ऽनुज्ञादि-वचन
पृष्ठाङ्काः
१३५-१३८
१३८-१४०
१४०-१४२
१४२-१४४
१४४-१४८
१४८-१४९
१४९ - १५२
१५२ - १५४
१५४-१५६ १५७ १५७ - १५८ १५८
१५८-१७६
१५८-१६१
१६१-१६३
१६३-१६४
१६५-१६७
१६८-१७१
१७२-१७५
१७६-२०५
१७६-१७७
१७७-१७८
मनस्त्रैविध्यम्
१७८-१८२
१८२-१८३ अल्पवृष्टेः, महावृष्टेः, अधुनोत्पन्नदेवस्य इहागमना - ऽनागमनयोश्च कारणानि १८२-१८७ १८४-१८५ देवस्य स्पृहा - सन्तापयोश्च्यवनज्ञानोद्वेगयोश्च त्रीणि कारणानि त्रिसंस्थित-त्रिप्रतिष्ठित-त्रिविधविमानवर्णनम्
१८७-१८९
१८६
१८९-१९०
१८७=१८८ जीव- दुर्गति-सुगति - प्रतिग्राह्यपानकादि - अवमौदर्य-हिताहितस्थानशल्य-तेजोलेश्या - दत्ति - एकरात्रिकीप्रतिमाहिताहितस्थानत्रैविध्यम्
१९०-१९५