Book Title: Sramana 1995 10
Author(s): Ashok Kumar Singh
Publisher: Parshvanath Vidhyashram Varanasi

View full book text
Previous | Next

Page 113
________________ एवं विषमतां प्राप्तं स्वजने पावनञ्जयः । किञ्चित्समत्वमाधाय किष्किन्धाभिमुखं ययौ ।। गच्छन्तं तं महाभाग्यं शतशो बन्धुपार्थिवाः । अनुजग्मुः सुनासीरं यथा त्रिदश पुंगवाः ।। ( 49/35, 38 ) १०९ : श्रमण / अक्टूबर-दिसम्बर / १९९५ There he receives a hearty welcome बहुभिः पूज्यमानोऽसौ विभवैस्त्रिादशोपमैः । विवेश नगरं सद्य सुग्रीवस्य च पुष्कलम् ॥ सुग्रीवेण प्रतीष्टश्च यथार्हं रचितादरः । कथितं चाखिलं तस्य पद्यनाभादिचेष्टितम् ।। ( Ibid, 48-49 ) In Padmapuraṇa, Hanumana has been presented as a polygamist. In past, he had sided with Ravana in his gruesome battle against Varuna ( 19/4961 ). Actually, Ravana could defeat the powerful enemy mainly because of Hanumana valour 'तावत्पुत्रशतं तस्य बद्धं पवनसूनुना ।' (19/59 ) No wonder, Rāvana feels highly grateful, and thus, being pleased, entrusts his sister Chandranakha's blonde daughter Ananga-puṣpā to him कैलासकम्पोऽपि समेत्य लङ्का विधाय सम्मानमतिप्रधानम् । महाप्रभां चन्द्रनखातनूजां ददौ समीरप्रभवाय कन्याम्।। ( Ibid, 101 ) Nala, the king of Kiskupura, also weds his renowned daughterHarimalini to Hanumana तथा नलः किष्कुपुरे शरीरजां प्रसिद्धिमेवां हरिमालिनीं श्रुतिम् । श्रियं जयन्तीमपि रूपसम्पदा ददौ विभूतया परया हनूमते ।। ( 19/104) Jain Education International In the same way, he gets another hundred virgins, belonging to the 'kinnar-caste', during his journey through the city, named kinnargita'. Thus, the noble man gradually wins the hand of over one thousand maids! पुरे तथा किन्नरगीतसंज्ञके स लब्धवान् किन्त्ररकन्यकाशतम् । इति क्रमेणास्य बभूव योषितां परं सहस्राद्गणनं महात्मनः । ( Ibid, 105 ) Sugriva's fairest daughter Padmaraga also chooses him in preference to several other suitors, and thus the two are united in wedlock अनुक्रमात्साथ निरीक्षमाणा मुहुर्मुहुः संहृतनेत्र कान्तिः । सद्यः समाकृष्टविचेष्टदृष्टिर्बाला हनूमत्प्रतिमां ददर्श ।। * * - For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122