________________
एवं विषमतां प्राप्तं स्वजने पावनञ्जयः । किञ्चित्समत्वमाधाय किष्किन्धाभिमुखं ययौ ।। गच्छन्तं तं महाभाग्यं शतशो बन्धुपार्थिवाः । अनुजग्मुः सुनासीरं यथा त्रिदश पुंगवाः ।। ( 49/35, 38 )
१०९ : श्रमण / अक्टूबर-दिसम्बर / १९९५
There he receives a hearty welcome
बहुभिः पूज्यमानोऽसौ विभवैस्त्रिादशोपमैः । विवेश नगरं सद्य सुग्रीवस्य च पुष्कलम् ॥
सुग्रीवेण प्रतीष्टश्च यथार्हं रचितादरः ।
कथितं चाखिलं तस्य पद्यनाभादिचेष्टितम् ।। ( Ibid, 48-49 )
In Padmapuraṇa, Hanumana has been presented as a polygamist. In past, he had sided with Ravana in his gruesome battle against Varuna ( 19/4961 ). Actually, Ravana could defeat the powerful enemy mainly because of Hanumana valour
'तावत्पुत्रशतं तस्य बद्धं पवनसूनुना ।' (19/59 )
No wonder, Rāvana feels highly grateful, and thus, being pleased, entrusts his sister Chandranakha's blonde daughter Ananga-puṣpā to him कैलासकम्पोऽपि समेत्य लङ्का विधाय सम्मानमतिप्रधानम् ।
महाप्रभां चन्द्रनखातनूजां ददौ समीरप्रभवाय कन्याम्।। ( Ibid, 101 )
Nala, the king of Kiskupura, also weds his renowned daughterHarimalini to Hanumana
तथा नलः किष्कुपुरे शरीरजां प्रसिद्धिमेवां हरिमालिनीं श्रुतिम् ।
श्रियं जयन्तीमपि रूपसम्पदा ददौ विभूतया परया हनूमते ।। ( 19/104)
Jain Education International
In the same way, he gets another hundred virgins, belonging to the 'kinnar-caste', during his journey through the city, named kinnargita'. Thus, the noble man gradually wins the hand of over one thousand maids! पुरे तथा किन्नरगीतसंज्ञके स लब्धवान् किन्त्ररकन्यकाशतम् ।
इति क्रमेणास्य बभूव योषितां परं सहस्राद्गणनं महात्मनः । ( Ibid, 105 ) Sugriva's fairest daughter Padmaraga also chooses him in preference to several other suitors, and thus the two are united in wedlock अनुक्रमात्साथ निरीक्षमाणा मुहुर्मुहुः संहृतनेत्र कान्तिः ।
सद्यः समाकृष्टविचेष्टदृष्टिर्बाला हनूमत्प्रतिमां ददर्श ।।
*
*
-
For Private & Personal Use Only
www.jainelibrary.org