Book Title: Some Distinguished Jains
Author(s): Umrao Singh Tank
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 91
________________ 81 (७) तस्यात्मजोजनि च ठक्कुर मंडनाख्य सद्धर्मकर्मविधिशिष्टजनेषु मुख्य । नि सीमशीलकमलादिगुणालिधाम जज्ञे गृहेस्य गृहिणी 'थिरदेवि नाम ॥७ (८) पुत्रास्तयो समभवत् भुवने विचित्रा पंचात्र संततिभूत सुगुणे पवित्रा.। तत्रादिमास्त्रय इमे सहदेवकामदेवाभिधाममहराज इति प्रतीता ॥८ (६) तुर्य पुनर्जयति संप्रति घच्छराज श्रीमान् सुबुद्धि लघुवांधवदेवराज । याभ्या नडाधिकतया धनपकपूर्वदेशेपि धर्मरथधुर्यपदं प्रपेदे ।। (१०) प्रथममनवमाया वच्चराजस्य जाया समजनि रतनीति स्फीति सन्नीतिरीति । प्रभवति महराज सदगुणश्रीसमाज सुत इत इह मुख्यस्तत्परचोढराख्य - ॥ १० (११) द्वितीया च प्रिया भाति धीधीरिति विधिप्रिया । धनसिंहादयश्चास्या सुताबहुरमाश्रिता ॥ ११ (१२) अजनि च दयितादधा देवराजस्यराजी गुणमणिमय तारा पारशृङ्गारसारा । स्म भवति तनुजातो धमसिहोत्र धुयस्तदनु च गुण राज.सत्कलाकेलियर्य ॥ १२ [१३] अपरमथ कलत्र पधिनी तस्य गेहे तत उरुगुणजात षीमराजोंगजात । प्रथम उदित-पद्य पयसिंहो द्वितीयस्तदपर,घडसिह पुत्रिका चाच्छरीति । १३ (१४) इतच श्रीवर्द्धमानजिनशासनमूलकन्दः पुण्यात्मनां समुपदर्शित मुक्तिमंद सिद्धांतसूत्ररचकोगणभृत्सुधर्मनामाजनि प्रथमकोऽत्रयुग प्रधान १४ (१५) तस्यान्वये समभवद्दशपूरियजम्वामी मनोभवमही घरभेदवा । यस्मात्परं प्रवचने प्रससार दजमापा सुपानसुमन मफरा प्रभाखा १५

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95