Book Title: Some Distinguished Jains
Author(s): Umrao Singh Tank
Publisher: Atmanand Jain Sabha
View full book text
________________
83
(२६) नि धानो गोभि प्रगति जाधीना दिगस्ति ममयज्योगी रमदगफनालिदिल दोततपटे प्रतिस्ततम पुग्रतम तिनयीनोनो चंद्रो गति मिनचद्रो रतिपति , २६
(२७) प्राकटप पंचमारे दधति विधिप नीदिरामप्रकारे धर्मावारे मुसारे विपुलगिरिधर मानतंगे विकार कत्या म्यापनां श्रीम जिनपते येन मविर्यगोभित्रि चकत्या जिफुगतगुनस्तत्पदे नायगोभि २७
(२८) वापि यत्र गणनायफलमिफातां ये नोटिलोक्य मरसा हुटि गारदापि । सोभाग्यत' सरमसं विनराम मोय जगतस्ततो मुनिपतिर्जिन पर सूरि ॥२८॥
(२८) दृष्टापट मुविशिष्टनिजान्य शास्त्रव्याग्यानमम्यगयधाननिधान मिद ततोऽस्त कनिकाल जनासमानमानकियाटिजिनलब्धियुगप्रधान ॥ २९
(३०) तस्यासने विजयते समसरिघई माया गगिर पार जपचारचर्य ग्रीजैनशासनविकासनभरिधामा कामापनोदनमना जिनचन्द्रनामा। २०
(३१) तत्कोपदेश वशतः प्रभुपार्श्वनाथप्रासादमुत्तममचो करत - । श्रीविहारपुर स्थिति बच्छराजः श्रीसिद्धये सुमति सोदरदेवराज. ॥ ३१
(३२) महेन गुरुणा चात्र यच्छराज. सवाधव. । प्रतिष्ठा कारयामास मडनान्यय मंडन । ३२
(३३) श्रीजिनचन्द्रसूरीन्द्रा येपो सयमदायका , शास्त्र प्यध्यापकास्तु ग्रीटिनलब्धियतीश्वराः, ३३
(३४) कर्त्तारोच प्रतिष्ठायास्ते उपाध्याय पुगया । श्रीमंतोभुवन हिता 3 भिधाना गुरु शासनात् , ३४
(३५) न यनचन्द्रपयोनिधिभूमिते व्रजति विकमभूभृदनेहसि । गहुलपष्टि दिने शुचि मासगे महमचीकरदेनमयं सुधी, ३५

Page Navigation
1 ... 91 92 93 94 95