SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ 81 (७) तस्यात्मजोजनि च ठक्कुर मंडनाख्य सद्धर्मकर्मविधिशिष्टजनेषु मुख्य । नि सीमशीलकमलादिगुणालिधाम जज्ञे गृहेस्य गृहिणी 'थिरदेवि नाम ॥७ (८) पुत्रास्तयो समभवत् भुवने विचित्रा पंचात्र संततिभूत सुगुणे पवित्रा.। तत्रादिमास्त्रय इमे सहदेवकामदेवाभिधाममहराज इति प्रतीता ॥८ (६) तुर्य पुनर्जयति संप्रति घच्छराज श्रीमान् सुबुद्धि लघुवांधवदेवराज । याभ्या नडाधिकतया धनपकपूर्वदेशेपि धर्मरथधुर्यपदं प्रपेदे ।। (१०) प्रथममनवमाया वच्चराजस्य जाया समजनि रतनीति स्फीति सन्नीतिरीति । प्रभवति महराज सदगुणश्रीसमाज सुत इत इह मुख्यस्तत्परचोढराख्य - ॥ १० (११) द्वितीया च प्रिया भाति धीधीरिति विधिप्रिया । धनसिंहादयश्चास्या सुताबहुरमाश्रिता ॥ ११ (१२) अजनि च दयितादधा देवराजस्यराजी गुणमणिमय तारा पारशृङ्गारसारा । स्म भवति तनुजातो धमसिहोत्र धुयस्तदनु च गुण राज.सत्कलाकेलियर्य ॥ १२ [१३] अपरमथ कलत्र पधिनी तस्य गेहे तत उरुगुणजात षीमराजोंगजात । प्रथम उदित-पद्य पयसिंहो द्वितीयस्तदपर,घडसिह पुत्रिका चाच्छरीति । १३ (१४) इतच श्रीवर्द्धमानजिनशासनमूलकन्दः पुण्यात्मनां समुपदर्शित मुक्तिमंद सिद्धांतसूत्ररचकोगणभृत्सुधर्मनामाजनि प्रथमकोऽत्रयुग प्रधान १४ (१५) तस्यान्वये समभवद्दशपूरियजम्वामी मनोभवमही घरभेदवा । यस्मात्परं प्रवचने प्रससार दजमापा सुपानसुमन मफरा प्रभाखा १५
SR No.011094
Book TitleSome Distinguished Jains
Original Sutra AuthorN/A
AuthorUmrao Singh Tank
PublisherAtmanand Jain Sabha
Publication Year
Total Pages95
LanguageEnglish
ClassificationBook_English
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy