Book Title: Siddhantratnikakhyam Vyakaranam
Author(s): Jayantvijay, Vidyavijay
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 250
________________ 126 160 सारस्वत-चन्द्रिकात उद्धृत्य टिप्पणके संप्रयुक्तानि कानिचित् सूत्राणि. -car. सूत्राणि. पृष्ठे. | सूत्राणि. पृष्ठे-- आतोऽन्तोऽदनतः 81-90 / चर-फलयोः ईपि वनो नस्य रो वाच्यः 159 | चटनार्थादेर्युः 182 उपधाया ऋवर्णस्य० . 116 जुहोतेर्दीर्घः उसि गुणः . द्युति-गमि-जुहोतीनां ऋच्छेर्नाम् नमादेरः ऋच्छेलिटि गुणः 137 नानप्योर्वः ऋधेरनिटि से स्वरस्य 123 | निन्दादेवू कण-रण-भण. 116 / पाटेजिंळुक० कुटादेणिद्वजैः प्रत्ययो० 111 | पुकि गुणः - 117 कृत्यानां कर्तरि वा षष्ठी 178 | पूडः वा कितस्तस्येट 166 तस्य च वर्तमाने . 167 | भञ्ज-मास-मिट्यो घुरः 182 खशन्ते पूर्वपदस्यानव्ययस्य मावे कर्तरि० .. इस्वः . 156 / मदामः गिरते रेफस्य लत्वं यडि 126 यमः सिः किद् वा विवाहे 139 182 172

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278