Book Title: Siddh Hemchandra Vyakaranam Part 02
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

View full book text
Previous | Next

Page 12
________________ ( ५ ) • सप्तमीपञ्चमीह्यस्तन्द्यतनी परोक्षाऽऽशीः श्वस्तनी भविष्यन्तीक्रियातिपत्तीनामनुक्रमेण लट्लिङ्लोट्लङ्लुङ्लिङाशीर्लिङ्लुट्लूट्लुङः इत्येवंरूपाः संज्ञाः दर्शिताः ||६|| सप्तमी - यात यातां युस्, यास् यातं यात, यां याव याम, ईतईयातां ईरन, ईथास ईयाथां ईध्वं, ई ईवहि ईमहि | ३ | ३|७| इमानि वचनानि सप्तमी स्युः ॥७॥ अत्र संज्ञाक्रमे न किञ्चिद् विनिगमकम् अपितु गन्थकर्तु रिच्छेव प्रतीयते । सप्तमी अग्रे वक्ष्यमाणा पञ्चमी तू स्ववाच्यार्थभिन्ना संज्ञा ॥७॥ * पञ्चमी - तु तां अन्तु, हि तं त, आनिव् आवव् आमम्, तां आतां अन्त, स्व आथां ध्वं, ऐव् आवहैव् आम हैव् |३|३|८| इमानि वचनानि पञ्चमी स्युः ॥ ८ ॥ अनं सर्वत्रं विशेष्यरूपविभक्तः स्त्रीत्वात् पञ्चमीति स्त्रीलिङ्गनिर्देश: ॥ ८ ॥ ह्यस्तनी - दिव् तां अनू, सिव् तं तं अम्व् व म, त आतां अन्त, यास आया ध्वं इ वहि महि |३|३|| , इमानि वचनानि ह्यस्तनी स्युः ॥ ॥ ह्यसित्यव्ययमतीतेऽव्यवहितपूर्वदिने रूढम् ह्यो भवः ह्यस्तनी 'सायं चिरं० | ६| ३८८ ॥ इति तनट, टित्त्वात् स्त्रियां ङीः ॥ ६ ॥

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 476