________________
( ५ )
• सप्तमीपञ्चमीह्यस्तन्द्यतनी परोक्षाऽऽशीः श्वस्तनी भविष्यन्तीक्रियातिपत्तीनामनुक्रमेण लट्लिङ्लोट्लङ्लुङ्लिङाशीर्लिङ्लुट्लूट्लुङः इत्येवंरूपाः संज्ञाः दर्शिताः ||६||
सप्तमी - यात यातां युस्, यास् यातं यात, यां याव याम, ईतईयातां ईरन, ईथास ईयाथां ईध्वं, ई ईवहि ईमहि | ३ | ३|७|
इमानि वचनानि सप्तमी स्युः ॥७॥
अत्र संज्ञाक्रमे न किञ्चिद् विनिगमकम् अपितु गन्थकर्तु रिच्छेव प्रतीयते । सप्तमी अग्रे वक्ष्यमाणा पञ्चमी तू स्ववाच्यार्थभिन्ना संज्ञा ॥७॥
*
पञ्चमी - तु तां अन्तु, हि तं त, आनिव् आवव् आमम्, तां आतां अन्त, स्व आथां ध्वं, ऐव् आवहैव् आम हैव् |३|३|८|
इमानि वचनानि पञ्चमी स्युः ॥ ८ ॥
अनं सर्वत्रं विशेष्यरूपविभक्तः स्त्रीत्वात् पञ्चमीति स्त्रीलिङ्गनिर्देश: ॥ ८ ॥
ह्यस्तनी - दिव् तां अनू, सिव् तं तं अम्व् व म, त आतां अन्त, यास आया ध्वं इ वहि महि |३|३||
,
इमानि वचनानि ह्यस्तनी स्युः ॥ ॥
ह्यसित्यव्ययमतीतेऽव्यवहितपूर्वदिने रूढम् ह्यो भवः ह्यस्तनी 'सायं चिरं० | ६| ३८८ ॥ इति तनट, टित्त्वात् स्त्रियां ङीः ॥ ६ ॥