________________
( ६ )
एताः शिवः | ३ | ३|१०|
एताश्चतस्रः शितो ज्ञेयाः । भवति, भवेत्, भवतु, अभवत् ॥१०॥
धातोर्वर्तमानायां तिवि, तस्य शित्त्वेन कर्तर्थनद्भ्यः शव् ।३।४।७१ । इति शव् । शवः वित्त्वेन च ' शिदवित् | ४ | ३ | २० | इति ङित्त्वा - भावात् गुणः पश्चादवादेशः । भवेदित्यत्र " यः सप्तम्याः ॥४।२।१२२ । इतीकारादेशः ||१०||
अद्यतनी - दितां अनू, सि तं त, अम् वं म, त आतां अन्त, थास् आथां ध्वं, इ वहि महि | ३ | ३ | ११ |
इमानि वचनानि अद्यतनी स्युः ॥ ११ ॥
अस्मिन्नहनीत्यर्थे ‘अद्यशब्दः सद्योऽद्य ० ' | ७|२|७| सूत्रे निपा
तितः । अद्य भव इत्यर्थे सायं चिरं० |६| ३८८ इति तन्ट् | अद्यतनकालस्यार्थः” अनद्यतने ह्यस्तनी |५|२|७| इत्यत्र दर्शितः ||११||
परोक्षा - णव अतुस् उस्, थव् अथुस् अ, णव् व म, ए आते इरे, से आये ध्वे, ए वहे महे | ३ | ३|१२|
इमानि वचनानि परोक्षा स्युः ॥१२॥
परोक्षे |५|२|१२| सूत्रेण परोक्षेऽर्थे विधानादर्थंनिबन्धनेयं परोक्षा संज्ञा । परोक्षं यद्यपि भूतभविष्यत्साधारणं तथापि भविष्यत परोक्षत्वमनिश्र्चितमिति भूतपरोक्षस्यैवेह परोक्षत्वेन व्यवहारः ॥ १२॥
आशी:- क्यात् क्यास्तां क्यासुस्, क्यास् क्यास्तं क्यास्त, क्यासं क्यास्व क्यास्म, सीष्ट सीयास्तां सीरन्, सीष्ठास्