________________
(७)
सीयास्थां सीध्वम्, सीय सीवहि सीमहि ।३।३।१३। इमानि वचनानि आशीः स्युः ॥१३॥
____ भविष्यदर्थाशंसनमाशीः, अन्ये तु शुभाशंसनमेवाशीरिति कथयन्ति तन्न 'मृषीष्ट' इत्यादावाशीःप्रयोगानुपफ्तेः । कित्करणं "नामिनो गुणो०।४।३।१। इत्यादिसूत्रेण गुणाभावादिः हेतुः ॥१३॥
श्वस्तनी-ता तारौ तारस, तासि तास्थस् तास्थ, तास्मि तास्वस् तास्मस् । ता तारौ तारस, तासे तासाथे ताध्वे, ताहे तास्वहे तास्महे ॥३॥३॥१४॥
इमानि वचनानि वस्तनी स्युः ॥१४॥
श्वः शब्दोऽव्यवहिताऽऽगामिदिनबोधकः श्वो भव: “सायंचिरं" ।६।३।८८। इति तनट् ॥१४॥
भविष्यन्ती-स्यति स्यतस् स्यन्ति, स्यसि स्यथस् स्यथ, स्यामि स्यावस् स्यामस्, स्यते स्वेते स्यन्ते, स्यसे स्येथे स्यध्वे, स्ने स्यावहे स्यामहे ।३।३।१५॥ ... इमानि वचनानि भविष्यन्ती स्युः ॥१५॥
_ 'भविष्यन्ती' ।५।३।४। सूत्रेण वय॑ति काले एषां विधानाद् "भविष्यन्ती" इत्येतद्यथार्थं नाम ॥१५॥
क्रियातिपत्तिः-स्यत् स्यतां स्यन्, स्यस् स्यतं स्यत, स्य स्याव स्याम, स्यत स्वेतां स्यन्त, स्यथास् स्वेथां स्यध्वं,