________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रमण भगवान महावीरस्वामी पछीना एक हजार वर्षनी
गुरु परंपरा
(गतांकथी आगळ...)
मुनिश्री न्यायविजयजी
आ दशवैकालिक सूत्र आजे पण विद्यमान छे. अने चार मूळ' सूत्रोमां ते प्रथम गणाय छे. तेमां साधुओनां आचारनुं वर्णन छे. आ सूत्रनुं महत्त्व बतावती नीचेनी गाथाओ धर्मसागर उपाध्याये 'तपगच्छपट्टावली' मां आपी छे:
५.
कृतं विकालवेलायां दशाध्ययनगर्भितम् । दशवैकालिकमिति नाम्ना शास्त्रं बभूव तत् ॥१॥ अतः परं भविष्यन्ति प्राणिनो ह्यल्पमेधसः । कृतार्थास्ते मनकवत् भवन्तु त्वत्प्रसादतः ।।२।। श्रुताम्भोजस्य किंजल्कं दशवैकालिकं ह्यदः । आचम्याचम्य मोदन्तामनगारमधुव्रताः ॥३॥ इति संघोपरोधेन श्रीशय्यंभवसूरिभिः । दशवैकालिको ग्रंथो न संवव्रे महात्मभिः ॥ ४ ॥ परिशिष्टपर्व |
शय्यंभवसूरि २८ वर्ष गृहस्थावासमां, ११ वर्ष गुरुसेवामां अने २३ वर्ष युगप्रधानपदे रही कुल ६२ वर्षनुं आयुष्य भोगवी वीर नि. सं. ९८मां स्वर्गे गयां.
यशोभद्रस्वामी / सूरि
आमनो विशेष परिचय नथी मळतो. तेओ तुंगीकायन गोत्रनां हतां. तेमणे २२ वर्षनी भर युवान वये शच्यंभवसूरि पासे दीक्षा लीधी हती. दीक्षा पछी १४ वर्ष गुरुसेवामां अने ५० वर्ष युगप्रधानपदे रही ८६ वर्षनी वये वीर नि. सं.१४८मां तेओ स्वर्गे गयां.
विशेषता-अत्यार सुधी आचार्यनी पाटे एक ज आचार्य आवतां. पण यशोभद्रसूरिनी पाटे बे आचार्योनां नाम मळे छे. आनुं कारण ए छे के यशोभद्रसूरिनां प्रथम पट्टधरनुं आयुष्य अल्प होवाथी बीजा आचार्य भद्रबाहुस्वामी तेमनी पाटे गणायां. आ रीते छट्ठी पाटे बे आचार्योनां नाम मळे छे. कोइ कोइ स्थळे बन्ने नामो भिन्न गणीने संख्यामां वधारो करेलो मळे छे.
1. चार मूळ सूत्रोनां नामः १ दशवकालिक, २ उत्तराध्ययन, ३ ओधनिर्युक्ति, ४ आवश्यक. यथार्थ साधुवृत्तिनुं ज्ञान करावनारां आ सूत्रो साधुओने प्रथम भणावाय छे तेथी मूळसूत्र कहेवाय छे.
For Private and Personal Use Only