________________
424
अध्याय-१८ -*- EIGHTEEN
is delusive at Self."- 39 न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ॥ ४० ॥
" Thus there is no being either on earth or even in Heaven among gods that can be free from these three gunas of Prakriti."- 40
ब्राहाणक्षत्रियविशां शूद्राणां च परन्तप । कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥ ४१ ॥
" Oh Paramtapa, duties of Brahmanas, Kshatriyas, Vaishyas and Shudras are distributed in accordance with their innate qualifications." - 41
शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च । ज्ञानं विज्ञानमास्तिक्यं ब्रहाकर्म स्वभावजम् ॥ ४२ ॥
" Bhramins natural duties are serenity, self restraint, uprightness, discriminating knowledge faith in God and duties are expected of a Bhramin" - 42
शौर्य तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमश्वरमभावश्च क्षात्रं कर्म स्वभावजम् ॥ ४३ ॥
" Natural duties of a Kshatriya are valour, spiritedness, firmness, dexterity not
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org