Book Title: Shraman Mahavira
Author(s): Dulahrajmuni
Publisher: Jain Vishva Bharati
View full book text
________________
३१०
श्रंमण महावीर
पारए विविहसत्थकुसले सुविणलक्खणपाढए सद्दावेह । 'विपुलं जीवियारिहं पीइदाणं दलइत्ता पडिविसज्जेइ ।
४
१. (क) कल्पसूत्र, सूत्र ९६-१०० :
नगरगुत्तीए सद्दावेत्ता एवं वयासी। 'उस्सुकं, उक्करं, उक्किट्ठ अदेज्ज, अमेज्ज, अभडप्पवेसं, अडंडकोडंडिमं अधरिमं एवं वा विहरइ।
(ख) कल्पसूत्र, टिप्पनक पृ० १२, १३ :
...'माणुम्माण' इह मानं-रस-धान्यविषयम् उन्मानंतुलारूपम् । 'उस्सुंक' उच्छुल्कम्, शुल्कं तु विक्रय-भाण्डं प्रति राजदेयंद्रव्यं मण्डपिकायामिति । 'उक्करं' ति उन्मुक्तकरम्, करस्तु गवादीन् प्रति प्रतिवर्ष राजदेयं द्रव्यम् । 'उक्किळं' उत्कृष्टं-प्रधानम्, लभ्येऽप्याकर्षणनिषेधाद्वा । 'अदेज्ज' विक्रेयनिषेधेनाविद्यमानदातव्यं जनेभ्यः । 'अम्मेज्ज विक्रेयनिषेधादेवा विद्यमानमातव्यं अमेयं देयमिति । 'अभड' अविद्यमानो भटानां-राजाज्ञादायिनां पुरुषाणां प्रवेशः कुटुम्बिगृहेषु यस्मिन् । 'अदंडकोदंडिम' दण्डं-लभ्यद्रव्यम्, दण्ड एव कुदण्डेन निर्वृत्तं द्रव्यं कुदण्डिमम्, तन्नास्ति यस्मिन् तद् अदण्डकुदण्डिमम्। तत्र दण्ड:-अपराधानुसारेण राजनाह्य द्रव्यम्, कूदण्डस्तु-कारणिकानां प्रज्ञापराधात्महत्यप्यपराधिनि अल्पं राजग्राह्यं द्रव्यमिति । 'अधरिमं' अविद्यमानधारणीयद्रव्यम्, रिणमुत्कलनात्।
५
१. कल्पसूत्र, सूत्र ८५-८६ :
जं रयणि च णं समणे भगवं महावीरे नायकुलंसि साहरिए तं रयणि च णं नायकुलं हिरण्णेणं वढित्ता''अईव अईव अभिवड्ढित्था । तए णं समणस्स भगवओ महावीरस्स'गोन्नं गुण निप्फन्नं नामधिज्जं करिस्सामो वद्धमाणो त्ति ।
२. आवश्यकचूणि, पूर्व भाग, पृ० २४६ :
भगवं च पमदवणे चेडरूवेहिं समं सुंकलिकडएण (सं०वृक्षक्रीडया) अभिरमति । ताहे सामिणा अमूढेणं वामहत्थेणं सत्ततले उच्छूढो।

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389