SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ३१० श्रंमण महावीर पारए विविहसत्थकुसले सुविणलक्खणपाढए सद्दावेह । 'विपुलं जीवियारिहं पीइदाणं दलइत्ता पडिविसज्जेइ । ४ १. (क) कल्पसूत्र, सूत्र ९६-१०० : नगरगुत्तीए सद्दावेत्ता एवं वयासी। 'उस्सुकं, उक्करं, उक्किट्ठ अदेज्ज, अमेज्ज, अभडप्पवेसं, अडंडकोडंडिमं अधरिमं एवं वा विहरइ। (ख) कल्पसूत्र, टिप्पनक पृ० १२, १३ : ...'माणुम्माण' इह मानं-रस-धान्यविषयम् उन्मानंतुलारूपम् । 'उस्सुंक' उच्छुल्कम्, शुल्कं तु विक्रय-भाण्डं प्रति राजदेयंद्रव्यं मण्डपिकायामिति । 'उक्करं' ति उन्मुक्तकरम्, करस्तु गवादीन् प्रति प्रतिवर्ष राजदेयं द्रव्यम् । 'उक्किळं' उत्कृष्टं-प्रधानम्, लभ्येऽप्याकर्षणनिषेधाद्वा । 'अदेज्ज' विक्रेयनिषेधेनाविद्यमानदातव्यं जनेभ्यः । 'अम्मेज्ज विक्रेयनिषेधादेवा विद्यमानमातव्यं अमेयं देयमिति । 'अभड' अविद्यमानो भटानां-राजाज्ञादायिनां पुरुषाणां प्रवेशः कुटुम्बिगृहेषु यस्मिन् । 'अदंडकोदंडिम' दण्डं-लभ्यद्रव्यम्, दण्ड एव कुदण्डेन निर्वृत्तं द्रव्यं कुदण्डिमम्, तन्नास्ति यस्मिन् तद् अदण्डकुदण्डिमम्। तत्र दण्ड:-अपराधानुसारेण राजनाह्य द्रव्यम्, कूदण्डस्तु-कारणिकानां प्रज्ञापराधात्महत्यप्यपराधिनि अल्पं राजग्राह्यं द्रव्यमिति । 'अधरिमं' अविद्यमानधारणीयद्रव्यम्, रिणमुत्कलनात्। ५ १. कल्पसूत्र, सूत्र ८५-८६ : जं रयणि च णं समणे भगवं महावीरे नायकुलंसि साहरिए तं रयणि च णं नायकुलं हिरण्णेणं वढित्ता''अईव अईव अभिवड्ढित्था । तए णं समणस्स भगवओ महावीरस्स'गोन्नं गुण निप्फन्नं नामधिज्जं करिस्सामो वद्धमाणो त्ति । २. आवश्यकचूणि, पूर्व भाग, पृ० २४६ : भगवं च पमदवणे चेडरूवेहिं समं सुंकलिकडएण (सं०वृक्षक्रीडया) अभिरमति । ताहे सामिणा अमूढेणं वामहत्थेणं सत्ततले उच्छूढो।
SR No.010542
Book TitleShraman Mahavira
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishva Bharati
Publication Year
Total Pages389
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy