Book Title: Shatavdhani Dhirajlal Shah Jivan Darshan
Author(s): Shantikumar J Bhatt, Ramanlal C Shah and others
Publisher: Dhirajlal Shah Sanman Samiti
View full book text ________________
પ્રશસ્તિ
गूर्जरराष्ट्रस्योद्योगप्रधानायोमहमदाबाद महानगर्या निजपरिचर्या संसर्गसपर्यापर्यासक्तमनसाऽध्ययनाध्यापन - चित्रचित्रण- प्रन्थपालन - ग्रन्थलेखन - दैनिक साप्ताहिक - मासिकादिपत्रसम्पादन- समाज - समुद्धरण- मुद्रणयन्त्रालयसञ्चालन ायुर्वेदविद्यावगाहनप्रभृतिभिर्नैकविधं ज्ञानार्जनमाहितम् ।
૧૭
शतावधान-नैपुण्य-प्राप्तिपूर्वकमनितरसाधारण साहससाध्यान् पादचारप्रवासान् विधाय निखिलोऽप्याह्लादितः स्वभुजोपार्जितज्ञानगरिमकन्दलितेन यशः स्तोमसोमोदयेनात्मीयवर्गों ऽभिभावकवर्गों धर्ममर्मज्ञवर्गश्च । मध्येकालमापतितमापदामुत्पातच तपःसाधनया पराकृत्य प्रतप्तकार्तस्वरभास्त्ररया भव्यमावनया माहमय्यां 'जैनसाहित्यविकासमण्डलसंस्था ' माश्रित्याष्टाङ्गविवरणीं प्रतिक्रमणसूत्रस्य प्रबोधटीकामाटीकयद्भिर्भवद्भिर्भूरिशः समज्यासमाश्रयणपुरस्सरं धर्मज्ञानं विश्राणितम् । सौवर्णिकानि चन्द्रकाणि, प्रशस्तिपराणि हृद्यानि पद्यानि ससम्मानं समर्पिता - न्युपायनानि, वाक्यंपुष्पोपहाररूपाणि नानाऽभिनन्दनपत्राणि च तत्प्रमाणायालम्भवन्त्यद्यापि । धर्म - समाज - राष्ट्र - सेवा हेवाकिनः सदुपासनाप्रवणाः !
इत्थं प्रतिभाया दार्पणिके प्रासादे परितः प्रस्फुरन्तीनां भवतां मूर्तीनां प्रतिष्ठापने 'क्रियाणां खलु धर्म्याणां सत्पत्न्यो मूलकारणम्' इति कालिदासोक्त्यनुसारमेव भवतां सर्वेषां कल्याणकर्मणां मूलकारणं श्रीमत्सहधर्मचारिणी पातिव्रत्यपरायणा ऽ खण्डसौभाग्यवती श्रीमती चम्पा बहे - नामिधाना निश्चितं वन्दनीयतां प्राप्नोति, यम्याः किल धर्मनिष्ठा - तपश्चर्या ऽ हर्निशसेवा सत्प्रसादेन सकलं सम्पन्नम् । किञ्च तासु मूर्तिषु विभासितं भवतां प्रत्येकं भिन्नभिन्नं व्यक्तित्वं कृतित्वञ्च वीक्षमाणैरिदमनुसन्धातुं न पार्यते यत्कतमा मूर्तिरेतासु कतमस्मिन् प्रकरणे न्यूनाऽस्तीति ? यतः श्रीमद् भिर्जिनधर्मप्रतिपादकानां ग्रन्थानां लेखनेन चरितावलीनामाकलनेन स्वयं राष्ट्रियान्दोलनका - लेषु राष्ट्रियतासंरक्षणाय विविध सेवाकार्यसम्पादनेन समस्तस्यापि संसारिणः कल्याणाह्निककर्मार्पणभावनया च सकलोsपि स्वजीवनस्य कोणः प्रपुष्टो विहितः । साम्प्रतञ्च - 'बहुशास्त्रकथाकन्थारोमन्थेन पृथैव किम् ? । अन्वेष्टव्यं प्रयत्नेन, तज्ज्योतिरान्तरं सदा ||" इत्यनुसारं भगवत्याः श्रीपद्मावत्याः निरन्तरोपास्तिपूर्वकं 'प्रज्ञा प्रकाशनमन्दिर' - माध्यमेनाध्यात्मिकग्रन्थानां प्रणयनं प्रारब्धं विद्यते । तत्र हि क्रमशो - नमस्कारमन्त्रसिद्धि - महाप्राभाविक - उपसर्गहरस्तोत्र - जिनोपासना - महावीरवचनामृत-सङ्कल्पसिद्धि-मन्त्रविज्ञान- मन्त्रचिन्तामणि - प्रभृतिग्रन्थरत्नानि प्रकाशितानि ।
अद्यतने चास्मिन्नवसरे तस्या एव ग्रन्थपरम्परायाः प्रसूनमालिकायां मध्यप्रसूनायितस्य 'मन्त्र दिवाकर' ग्रन्थस्य प्रकाशनं भवति तदस्ति परमप्रसत्रास्पदम् । मन्त्र - तन्त्र - यन्त्र - योगादिशास्त्रेषु न भवति सामान्यानां जनानां प्रवेशः । भाषाभावादिकाठिन्यमुपढौकयन्ति प्रायेण च तद्विषयकाणि पुस्तकानि । तदिदं विचिन्त्यैव जनसाधारणधोरण्यनुसारं गूर्जरगिरागुम्फितानि तानी - मान ग्रन्थरत्नानि लोकानां प्रबोधनाय, दुर्मतीनां शोधनाय, चञ्चलचेतोवृत्तीनां रोधनाय, सन्मार्गावलस्वायात्मोद्धरणाय च सत्यं सोपानपरम्परां सम्पादयन्तीति स्मारं स्मारं भवतां विलक्षणेन वैदुष्येणामिभूतान्तःकरणाः सहजसहजेन सरलसरलेन केनचिदन्तरात्मनः प्रहवीभावेन 'सरस्वती - वरदपुत्र:' 'मन्त्रमनीषी' चेति पदवीभ्यां सम्मानयामः समुपजोषमकारण करुणाकरणपरायण परमात्मानमभ्यर्थयामः सपरिच्छदानां भवतां सार्वदिक सार्वत्रिक - सार्वभौम माङ्गल्य येत्योम् ।
3-3
Loading... Page Navigation 1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300