Book Title: Shatavdhani Dhirajlal Shah Jivan Darshan
Author(s): Shantikumar J Bhatt, Ramanlal C Shah and others
Publisher: Dhirajlal Shah Sanman Samiti
View full book text ________________
પ્રશસ્તિ
बडौदा
शुभेच्छा-सन्देशः साहित्योदधिचन्द्रको गणितविद् मन्त्रे च तन्त्रे बुधः, चित्रे योगकलाऽवधानकुशलो मान्यो हि विद्वद्गणैः । वाग्देवीप्रतिपन्नपुत्रसदृशः स्थानेऽत्र सन्मान्यते, दीर्घायुभवतात् सदा विजयतां " धैर्याभिधः पण्डितः" ॥१॥ यो विज्ञो बिबुधादिमानितमतिः प्रज्ञाप्रकाशे पटुः, । योग्यान् यो मतिवैभवाद् रचितवान् ग्रन्थान् बहून् सिद्धिदान् । धीमान् धैर्यगुणोज्ज्वलो विविधवागमन्त्रादिसिद्धौ क्षमः, दीर्घायुर्भवतात् सदा विजयतां "धैर्याभिधः पण्डितः" ॥२॥
पं. लालचन्द्र भगवान् गांधी
(निवृत्त जैन पण्डित, बडौदा राज्य ) धीरुभाइने अभिनन्दन धी-विशिष्ठो महामन्त्रै- रुपकारं करोति यः । भाषा-विज्ञान-कुशल इति धीरजलालविद् ॥१॥ नेताऽध्येता विधाता च अतिकर्मठ एव च । भियास्य रोगशोकाच नं-दिष्यन्ति न यद्गृहे ॥२॥ दयालुर्जिनभक्तश्च नंदनश्च पदे पदे । ततो धीरुभाईत्यस्य-अभिनन्दनमस्तु नः ॥३॥ .
-पं. छबीलदास के. संघवी
खम्भात (गु.)
शुभेच्छा श्रीवर्धमानस्य विचारसारः, सम्पादिता 'धीरशतावधानिना' । समूलभाषा-वचनामृतं तद् भूयात् सदा साधकमार्गदर्शकः ॥
श्रीवालकोबाजी ब्रह्मविद्यामन्दिर, परंधाम आश्रम, पवनार (वर्धा). ३-४
Loading... Page Navigation 1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300