Book Title: Shastravartta एamucchay Author(s): Haribhadrasuri, Publisher: Godiji Jain Upashray View full book textPage 7
________________ यथार्थमिदं शास्त्रं शास्त्रवार्त्तासमुच्चयाख्यमिति प्रत्येष्यन्त्येव प्रतिभापारावाराः प्राज्ञाश्चेत्ते निष्पक्षतया अवबोद्धारो ग्रन्थरहस्यस्य, एवं चावश्यकमुन्मुद्रणमस्य, यद्यपि न्यायाचार्यकृतं विवरणं मुद्रितपूर्वं देवचंद्र लालभाई जैनपुस्तकोद्धार फंडनाइया संस्थायाऽस्यैव पूर्वभागसया तथापि स्वोपज्ञां विवृत्तिमुपलभ्य स्याद्विदुषां कर्त्तुर्विवक्षाया यथार्थतयाऽवबोधः इत्युदीक्ष्य स्वोपज्ञया वृस्याऽलंकृतोऽयमुन्मुद्रितोऽधुना तयैव परं श्रीदेवसूरसंघकार्यवाहकागुहादाविर्भावितस्तयातेषांद्वारेति । कर्त्तारश्चास्य स्वोपज्ञस्य श्रीमन्तो हरिभद्राचार्याः इति प्रसिद्धतमं, श्रीमद्भयदेवीयपञ्चाशकाद्युक्तया विरहांकितत्वाच्च तत्कृततयाऽनिश्चयोऽपिस्य, सत्तासमयस्य सिद्धौ चैषां यतितमनेकैर्विद्वद्भिः अस्मामिश्च पञ्चाशकयोगदृट्युपमितीनामुपोद्घाते, परमद्यापि न यथावन्निश्चितं कैश्चिदपि प्रोक्तं, परं प्रागुदितमेव वयमधुनापि मन्महे यदुत वैक्रमीयपञ्चाशीत्यधिकपञ्चशतीमिते वर्षे एव स्वर्जग्मुः पूज्याः, श्रीमद्भिर्नन्दीसूत्रव्याख्याने पूर्वश्रुतस्य सर्वथाऽव्यवच्छिन्नतां परिकर्माश्च सर्वथा व्यवच्छिन्नतां ब्रुवद्भिः स्वसत्तासमयः पूर्वश्रुतकालनैकट्येन स्पष्टमाटंकितः, तदेवं प्राचीनतमं विलोक्य निबन्धमद्वितीयं भव्या भावयित्वाऽऽत्मानं यथार्थागमवाक्यैः सफलीकुर्वन्तु जन्माव्याबाधपदप्रापकानुष्ठानैरित्याशासते १९८४ श्रावण शुक्ल तृतीयायां राजनगरे, आनन्दसागराःPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 1929