Book Title: Shastravartta एamucchay
Author(s): Haribhadrasuri, 
Publisher: Godiji Jain Upashray

View full book text
Previous | Next

Page 10
________________ विषयानु शाख समुच्चय. १९४-२१० ईश्वरवादिमिरासः २११-२३७ सांख्यवादनिरासः (प्रधानादिप्रतिबिंबाबन्धप्रकृति मोक्षनिरासः) २३८-३७४ क्षणक्षयनिरासः ज्ञानमात्रताखंडन सन्ताननिरासः असत्कार्यवादनिरासः धर्मकीर्तिमतप्रतिक्षेपः असतः सत्त्वायोगः क्षणिकत्वे हेतुफलायोगः शान्तिरक्षितकथननिरासः सामग्रीनिरासः वासना खंडनं बोधान्धयः क्षणिकत्वे शास्त्रविरोधापादनं ३७५-४१३ विज्ञानवादनिरासः ४१४-४२३ क्षणिकवादपरीक्षा ४२४-४६३ क्षणिकत्वे हिंसाहिंसादीनामनुपपत्तिः अर्थक्रियानु पपत्तिश्च अन्त्यक्षयान्न क्षणिकत्वम् ४६४-४६६ क्षणिकविज्ञानवादयोर्हेतू ४६७-४७६ शून्यवादनिरासः सुगतमतोपसंहारः ४७७-५४२ उत्पादादित्रयं, तत्र पूर्वपक्षः, संसारिमुक्तयोः माना मानयोश्च स्वाद्वादा, द्रव्यपर्याययोर्भेदाभेदौ, अन्व यव्यतिरेकयोर्भेदाभेदयोर्नित्यानित्ययोरपि स्याद्वादः। ५४३-५५२ ब्रह्माद्वैतवादनिरासः ५५३-५७९ मोक्षे पूर्वोत्तरपक्षी '५८०-६२६ सर्वज्ञत्वसिद्धौ मीमांसकपूर्वपक्षः सिद्धान्तपक्षश्च ६२७-६४३ आगमसिद्धिः ६४४-६७२ वाच्यवाचकभावसिद्धिः तादात्म्यतदुत्पत्तिपक्ष निरास: ६७४-६९१ ज्ञानक्रियावादी ६९२-६९८ मुक्तिस्वरूपं ६९९-७०० उपसंहारः SHORRAKASANA ॥५॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 1929