SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ विषयानु शाख समुच्चय. १९४-२१० ईश्वरवादिमिरासः २११-२३७ सांख्यवादनिरासः (प्रधानादिप्रतिबिंबाबन्धप्रकृति मोक्षनिरासः) २३८-३७४ क्षणक्षयनिरासः ज्ञानमात्रताखंडन सन्ताननिरासः असत्कार्यवादनिरासः धर्मकीर्तिमतप्रतिक्षेपः असतः सत्त्वायोगः क्षणिकत्वे हेतुफलायोगः शान्तिरक्षितकथननिरासः सामग्रीनिरासः वासना खंडनं बोधान्धयः क्षणिकत्वे शास्त्रविरोधापादनं ३७५-४१३ विज्ञानवादनिरासः ४१४-४२३ क्षणिकवादपरीक्षा ४२४-४६३ क्षणिकत्वे हिंसाहिंसादीनामनुपपत्तिः अर्थक्रियानु पपत्तिश्च अन्त्यक्षयान्न क्षणिकत्वम् ४६४-४६६ क्षणिकविज्ञानवादयोर्हेतू ४६७-४७६ शून्यवादनिरासः सुगतमतोपसंहारः ४७७-५४२ उत्पादादित्रयं, तत्र पूर्वपक्षः, संसारिमुक्तयोः माना मानयोश्च स्वाद्वादा, द्रव्यपर्याययोर्भेदाभेदौ, अन्व यव्यतिरेकयोर्भेदाभेदयोर्नित्यानित्ययोरपि स्याद्वादः। ५४३-५५२ ब्रह्माद्वैतवादनिरासः ५५३-५७९ मोक्षे पूर्वोत्तरपक्षी '५८०-६२६ सर्वज्ञत्वसिद्धौ मीमांसकपूर्वपक्षः सिद्धान्तपक्षश्च ६२७-६४३ आगमसिद्धिः ६४४-६७२ वाच्यवाचकभावसिद्धिः तादात्म्यतदुत्पत्तिपक्ष निरास: ६७४-६९१ ज्ञानक्रियावादी ६९२-६९८ मुक्तिस्वरूपं ६९९-७०० उपसंहारः SHORRAKASANA ॥५॥
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy