SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्त्याऽलंकृतस्य शास्त्रवार्त्ता - समुच्चयस्य विषयानुक्रमः । १ मंगलाभिधेयादि २ शास्त्रश्रवणे फलं तद्धेतुश्च ३ पापधर्मयोरकरणकरणे ४ - ५ पापधर्महेतवः ६ - १० धर्महेतुषु साधनानि ११- १६ धर्मस्योपादेयताऽशेषस्य शेषस्य च दुःखहेतुता १७- २८ संज्ञानयोगधर्मस्य सिद्धिस्तदुपादेयता च २९-८७ भूतवादिपूर्वपक्षयुतश्चैतन्यसिद्धान्तः ८८-८९ मनस आत्मत्वे सौगतानां पूर्वपक्षः सिद्धान्तीय मुत्तरं ९० आत्मलक्षणं ९१ - १०९ कर्मणः सिद्धिः शक्तिवासनापक्षनिरासश्व ११०-१११ लोकायतमतोपसंहारः ११३ - १२१ पुण्यपापयोर्बन्धहेतवः १२२-१२९ स्वभावागमयोः स्वीकारः . १३०- १४१ शुभादेः सौख्याद्युत्पत्तौ विचारः १४२-१४९ अगम्यगमनादौ न माध्यस्थ्यं १५० - १५६ भवविमोचकनिरासः १५७ - १६० वेदविहितहिंसानिरासः १६१ अन्येषां कुशास्तृता दृष्टेष्टबाधश्च १६२ - ३ अहितप्रवृत्तौ हेतुः १६४ - १९३ कालवाद्यादिनिरासः
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy