Book Title: Shastra Sandesh Mala Part 18
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 326
________________ // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // उक्तं कृत्तद्धित-त्यादि,-समासैः कारकादिकम् / तद्विभक्त्यप्रयोगत्वात्, प्रथमा नाममात्रतः जिनो जयंति जैनेन, क्रियते प्राणिनां दया / स्नानीयं स्नात्यनेनेति, दानीयोऽस्मै तु दीयते बिभेत्यस्मादसौ भीम,-स्त्वस्मिन्नास्यत आसनम् / गोमान् सन्त्यस्य गावो हि, ज्ञेयान्युक्तान्यमून्यहो शत्रानश्शानातृश्क्वसुकानक्तवतुणकतृचस्तृन् च / कर्त्तते क्तोऽपि च, गत्यर्थाऽकर्मकादिभ्यः कर्मणि साप्याद्धातो,-रकर्मकादात्मनेपदं भावे / कृत्यक्तखलर्थयुक्तं, क्त्वातुममाद्याः पुनर्भावे करतु भणतु एवं, तकारो यत्र दृश्यते / तत्र शत्रानशौ ज्ञेयौ, तुल्यकालक्रियाग्रतः तत्कर्तरि विभक्तिर्या, लिङ्गं यद्वचनं च यत् / विभक्तिलिङ्गवचना,-न्येतान्येव तयोः पुरः यथा भक्तिं गुरोः कुर्वन्, शिष्यो दक्षोऽत्र जायते / कुर्वाणान् विनयं शिष्यान्, पाठयेद् गुरुरादरात् शिष्याः पठन्तः सिद्धान्तं, भवन्ति भुवि विश्रुताः / शिष्यान् विद्यामधीयानान्, शृण्वन्ति गुरवो मुदा शत्रानशो वर्तमाने, सस्यौ चेतौ भविष्यति / क्वसुकानौ परोक्षावत्, साध्यौ काले परोक्षके शोभते विनयं कुर्वन्, ददानो दानमास्तिकः / दिवं यास्यन् शिवं गास्य,-मानो वा संयमं श्रयेत् विनयं चकृवान् भाति, चक्राणो धर्ममाहितः / पेठानं साधुभिः शास्त्रं, न शयानं कदापि तैः // 30 // // 31 // // 32 // // 33 // // 34 // // 35 // 310

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346