Book Title: Shahvirana Sukrut Varnan ni Prashasti Chaupai Author(s): Pradyumnavijay Publisher: ZZ_Anusandhan View full book textPage 2
________________ (२९) ते सांस्कृतमां नाळीयेर (श्रीफळ) अर्थमां प्रसिद्ध छे ते छे. पूनमिया गच्छनी पट्टावलीमां पण उपयोगी थाय तेवी आचार्योनी नामावलि आमां मळे छे. श्री श्रीमालज्ञातीय वीर शाखायां वर्द्धमानगोत्रे पूर्वं भित्रमाल वास्तव्यं : श्री धर्मधोषसूरि प्रतिबोधित साहागेहा तदन्वये साहा श्री वीरा तत: ढंढेरनाम प्रतिष्ठितं । वीर वाटकं वासितं । तत्र वीरप्रासादः कारित: पश्चात् महावीरबिंब पत्तने आनीतं । ढंढेर पाटके पूज्यते ।। श्री वीरसाहावंशे । साहा लाडा । तत्सुत साहा खेता । तत्सुत दोसी हरदे । पुंजा । चं श्री रासोरंगज । तत्सुत दोशी मुख्य श्री अदा भार्या भेळाई पुत्र २ । (१) दोसी वीरा । (२) दोसी येकर । दोसी वीरा भार्या रंगाई । द्वि भार्यारूपां ॥ टोकर भार्या पनोती । तत्र दोसी मुख्य । शत्रुजय संघवीपद प्रतिष्ठित, अर्बुदाचळ संघवीपद प्रतिष्ठित । संघवी श्री वीरा भार्या रंगाई । सुत दोसी शिवजी । सुता वीरबाई । द्वितीया भार्या रूपां सुत दोसी रवजी ।सुता ३ (१) चांपा । (२) जेठी। (३) फूलां । दोसी शिवजी भार्या चंगा सुत (४) ।(१) सूरजी (२) मेघजी (३) सोमजी (४) अबजी । सुता २।(१) पकली । (२) स्तनी रवजी भार्या गंगाई सुत मनजी । थानसिंह। समरसिंह । विजयसिंह । इंद्राणी । मरघां । एवं कुटुंब सहितेन । संघवी वीराकेन संवत १६५४ वर्षे माधवदि ११ रवौ श्री शांतिनाथ रत्नमयबिंब कारापितं । प्रतिष्ठितं । बहुद्रव्यव्ययेन नमस्कार गुणनिक भोजनं कारितं । गच्छ ८४ वासिनां यतीनां वस्त्र प्रदानं कृतं ॥ श्रीमद्वीर वर्धमान पट्टोधर श्री सुधास्वामिवंशे श्री चंद्रप्रभसूरिः तदन्वये श्री पूणिमापक्षे प्रधानशाखायां श्री जयप्रभसूरिः तत्पट्टे श्री भुवनप्रभसूरिः तत्पट्टे श्री कमलप्रभसूरिः तत्पट्टे श्री पुण्यप्रभसूरिः तत्पट्टोदयाचलाऽलंकरण श्री विद्याप्रभसूरिः तत्पट्टे चतुर्दश विद्यानिधान । सरस्वती कंठाभरण । वादीमदगंजन । जंगमतीर्थ । युगप्रधान मेरिवाचल श्री ललितप्रभसूरिभिः प्रतिष्ठितं । तदनु संवत् १६६४ वर्षे श्रावण वदि १० दिने नवीन प्रासादे स्थापितं चिरंजीयात् आचंद्राः इति करणासाहनइ पाडामध्ये शान्तिनाथ प्रशस्तिः ।। वीराकेन यानि कृतानि सुकृतानि तानि लिख्यते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11