Book Title: Shabdavali aur Uska Arth Abhipraya Abhava Praman Ek Chintan Author(s): Rameshmuni Publisher: Z_Sadhviratna_Pushpvati_Abhinandan_Granth_012024.pdf View full book textPage 4
________________ साध्वीरत्न पुष्पवती अभिनन्दन ग्रन्थ सन्दर्भ ग्रन्थ सूची: 1. (क) नयो चातुरभिप्राय:- लघीयस्त्रय, श्लोक 55 आचार्य अकलंक । (ख) ज्ञातृणामभिसन्धयः खलु नया:-सिद्धिविनिश्चय टीका पृष्ठ 517-आचार्य अकलंक । 2. (क) प्रमाणनयतत्त्वालोक 2/1-श्री वादिदेव सूरि । (ख) प्रमाण मीमांसा 1/1/9-10-आचार्य हेमचन्द्र । 3. (क) स्वरूपेण सत्त्वात् पररूपेण चासत्त्वात् भावाभावात्मकं वस्तु-स्थाद्वाद मंजरी पृष्ठ 176 आचार्य मल्लिषेण । (ख) सर्वमस्ति स्वरूपेण, पररूपेण नास्ति च । अन्यथा सर्व-सत्त्वं स्यात् स्वरूपस्याप्यसम्भवः । -प्रमाण मीमांसा पृष्ठ 12, आचार्य हेमचन्द्र । 4. प्रमाण नयतत्त्वालोकालंकार, परि० 3, सूत्र 52-4 वादिदेव सूरि । 5.(क) स्याद्वाद रत्नाकर पृष्ठ 575--वादिदेव सूरि । (ख) अष्ट सहस्री पृष्ठ 100-विद्यानन्द स्वामी। 6. (क) सतां साम्प्रतानामर्थानामधिधान-परिज्ञानम् ऋजुसूत्रः।-तत्त्वार्थभाष्य-1/351 __ (ख) ऋजु वर्तमान क्षणस्थायि पर्यायमात्रं प्रधानतः सूत्रयन्नभिप्रायः ऋजुसूत्रः।-स्याद्वाद मंजरी पृष्ठ 317 । 7. अभाव प्रमाणं तु प्रत्यक्षादावेवान्तर्भवतीति । - स्याद्वादरत्नाकर पृष्ठ 310 8. भावाभावात्मकत्वाद् वस्तुनो निविषयोऽभावः-प्रमाण मीमांसा अ० 1, आ० 1, सू० 12 आचार्य हेमचन्द्र । २७४ | चतुर्थ खण्ड : जैन दर्शन, इतिहास और साहित्य www.jainePage Navigation
1 2 3 4 5 6 7 8 9 10 11