Book Title: Savruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार”– चूलिकासूत्र-२ (मूलं+वृत्तिः )
.................... मूलं [२] / गाथा ||-|| ......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
अनुयो मलधा- रीया
वृत्तिः अनुयो अधिक
GASCARAS
॥३
॥
श्रुतमेव साक्षादयन्तोपकारि, यद्यपि केवलादिदृष्टम) श्रुतमभिधत्ते तथापि गौणवृत्त्या तानि लोकोपकारीणीति भावः । ययुक्तन्यायेनासंव्यवहार्याणि तानि ततः किमित्याह-'ठवणिज्जाइंति' ततः स्थापनीयानि एतानि, तथाविधोपकाराभावतोऽसंव्यवहार्यत्वात्तिष्ठन्तु, न तैरिहोदेशसमुद्देशाद्यवसरेऽधिकार इत्यर्थः, अ
* थवा स्थाप्पानि-अमुखराणि खखरूपप्रतिपादनेऽप्यसमर्थानि, न हि शन्दमन्तरेण स्वखरूपमपि केवलादीनि प्रतिपादयितुं समर्थानि, शब्दश्वानन्तरमेव श्रुतत्त्वेनोक्त इति खपरखरूपप्रतिपादने श्रुतमेव समर्थ, स्वरूपकधनं चेदमतः स्थाप्यानि-अमुखराणि यानि चत्वारि ज्ञानानि तानीहानुयोगद्वारविचारपक्रमे किमित्याह-अनुपयोगित्वात् स्थापनीयानि-अनधिकृतानि, यत्रैव खुद्देशसमुद्देशानुज्ञादयः क्रियन्ते, तत्रैवानुयोगः तद्द्वाराणि चोपक्रमादीनि प्रवर्त्तन्ते, एवंभूतं त्वाचारादि श्रुतज्ञानमेव इत्यत उद्देशाद्यविषयत्वादनुपयोगीनि शेषज्ञानानि, इत्यतोऽत्रानधिकृतानि । अब्राह-अनुयोगो व्याख्यानं, तच शेषज्ञानचतुष्टयस्यापि प्रवर्तत एवेति कथमनुपयोगित्वं ?, मनु समयचर्यानभिज्ञतासूचकमेवेदं वचो, यतो हन्त तत्रापि तज्ञानप्रतिपादकसू
संदर्भ एवं व्याख्यायते, स च श्रुतमेवेति श्रुतस्यैवानुयोगप्रवृत्तिरिति । अथवा-स्थाप्यानि-गुर्वनधीनत्वेनोद्देशायविषयभूतानि, एतदेव विवृणोति-स्थापनीयानीति, एकाचौं दावपि, इदमुक्तं भवति-अनेकार्थवादतिगम्भी-1 रत्वादिविधमत्रापतिशयसम्पन्नवाच प्रायो गुरूपदेशापेक्षं श्रुतज्ञानं, तब गुरोरन्तिके गृह्यमाणं परमकल्या-1 णकोशत्वादुद्देशादिविधिना गृह्यत इति तस्योद्देशादयः प्रवर्त्तन्ते, शेषाणि तु चत्वारि ज्ञानानि तदावरण
-
-
॥३॥
~17~

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 560