________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार”– चूलिकासूत्र-२ (मूलं+वृत्तिः )
.................... मूलं [२] / गाथा ||-|| ......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
अनुयो मलधा- रीया
वृत्तिः अनुयो अधिक
GASCARAS
॥३
॥
श्रुतमेव साक्षादयन्तोपकारि, यद्यपि केवलादिदृष्टम) श्रुतमभिधत्ते तथापि गौणवृत्त्या तानि लोकोपकारीणीति भावः । ययुक्तन्यायेनासंव्यवहार्याणि तानि ततः किमित्याह-'ठवणिज्जाइंति' ततः स्थापनीयानि एतानि, तथाविधोपकाराभावतोऽसंव्यवहार्यत्वात्तिष्ठन्तु, न तैरिहोदेशसमुद्देशाद्यवसरेऽधिकार इत्यर्थः, अ
* थवा स्थाप्पानि-अमुखराणि खखरूपप्रतिपादनेऽप्यसमर्थानि, न हि शन्दमन्तरेण स्वखरूपमपि केवलादीनि प्रतिपादयितुं समर्थानि, शब्दश्वानन्तरमेव श्रुतत्त्वेनोक्त इति खपरखरूपप्रतिपादने श्रुतमेव समर्थ, स्वरूपकधनं चेदमतः स्थाप्यानि-अमुखराणि यानि चत्वारि ज्ञानानि तानीहानुयोगद्वारविचारपक्रमे किमित्याह-अनुपयोगित्वात् स्थापनीयानि-अनधिकृतानि, यत्रैव खुद्देशसमुद्देशानुज्ञादयः क्रियन्ते, तत्रैवानुयोगः तद्द्वाराणि चोपक्रमादीनि प्रवर्त्तन्ते, एवंभूतं त्वाचारादि श्रुतज्ञानमेव इत्यत उद्देशाद्यविषयत्वादनुपयोगीनि शेषज्ञानानि, इत्यतोऽत्रानधिकृतानि । अब्राह-अनुयोगो व्याख्यानं, तच शेषज्ञानचतुष्टयस्यापि प्रवर्तत एवेति कथमनुपयोगित्वं ?, मनु समयचर्यानभिज्ञतासूचकमेवेदं वचो, यतो हन्त तत्रापि तज्ञानप्रतिपादकसू
संदर्भ एवं व्याख्यायते, स च श्रुतमेवेति श्रुतस्यैवानुयोगप्रवृत्तिरिति । अथवा-स्थाप्यानि-गुर्वनधीनत्वेनोद्देशायविषयभूतानि, एतदेव विवृणोति-स्थापनीयानीति, एकाचौं दावपि, इदमुक्तं भवति-अनेकार्थवादतिगम्भी-1 रत्वादिविधमत्रापतिशयसम्पन्नवाच प्रायो गुरूपदेशापेक्षं श्रुतज्ञानं, तब गुरोरन्तिके गृह्यमाणं परमकल्या-1 णकोशत्वादुद्देशादिविधिना गृह्यत इति तस्योद्देशादयः प्रवर्त्तन्ते, शेषाणि तु चत्वारि ज्ञानानि तदावरण
-
-
॥३॥
~17~