Book Title: Savruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............... मूलं -/गाथा|| || ....................... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४५] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
सत्राक
श्रीमलय- वतश्च, तत्र द्रव्यतो विविधानपानकाञ्चनादिप्रदानजनितः, स च नैकान्तिकः, कदाचित्ततो विसूचिकादिदोषसम्म- प्रस्तावना. गिरीया वतः उपकारासम्भवात्, नाप्यात्यन्तिकः कियत्कालमात्रभावित्वात्, भावतो जिनप्रणीतधर्मसम्पादनजनितः, सब
चैकान्तिकः, कदाचिदपि ततो दोषासम्भवात्, आत्यन्तिकश्च, परम्परया शाश्चतिकमोक्षसौख्यसम्पादकत्वात् ॥१॥ है जिनप्रणीतोऽपि च धर्मो द्विधा-श्रुतधर्मश्चारित्रधर्मश्च, तत्र श्रुतधर्मः खाध्यायः, चारित्रधर्मः क्षान्त्यादिरूपो द-15
शधा श्रमणधर्मः, उक्तं च-'सुयधम्मो सज्झाओ चरित्तधम्मो समणधम्मों' तत्र श्रुतधर्मसम्पत्समन्विता एव प्रायश्चारित्रधर्माभ्युपगमयथावत्परिपालनसमर्था भवन्तीति प्रथमतस्तत्प्रदानमेव न्याय्यं, तत्र परमार्हन्त्यमहिमो-2 दोपशोभितभगवर्द्धमानखामिनिवेदितमर्थमवधार्य गणभृत्सुधर्माखामिना तत्सन्तानवर्तिभिश्चान्यैरपि सूत्रप्रदानमकारि, न च सूत्रादविज्ञातादिभिलषितार्थावाप्तिरुपजायते ततः प्रारम्भणीयः प्रवचनानुयोगः, स च परमपदप्राप्तिहेतुवाच्छ्योभूतः, श्रेयांसि च बहुविघ्नानि भवन्ति, यत उक्तम्-"श्रेयांसि बहुविघ्नानि, भवन्ति महतामपि । अश्रेयसि।
प्रवृत्तानां, कापि यान्ति विनायकाः ॥१॥” इति, ततोऽस्य प्रारम्भ एव सकलप्रत्यूहोपशमनाय मङ्गलाधिकारे नहन्दिर्वक्तव्यः । अथ नन्दिरिति कः शब्दार्थः ?, उच्यते, 'टुनदु समृद्धा वित्यस्य 'धातोरुदितो न' मिति नमि विहिते ॥१॥
नन्दनं नन्दिः प्रमोदो हर्ष इत्यर्थः, नन्दिहेतुत्वात् ज्ञानपञ्चकाभिधायकमध्ययनमपि नन्दिः, नन्दन्ति प्राणिनोऽने-18 नास्मिन्वेति वा नन्दि:-इदमेव प्रस्तुतमध्ययनम्, आविष्टलिङ्गत्वाचाध्ययनेऽपि प्रवर्त्तमानस्य नन्दिशब्दस्य पुंस्त्वम्, 'इ:
अनुक्रम
SAREauratonintaimational
~13~

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 528