Book Title: Savruttik Aagam Sootraani 1 Part 21 Sooryapragyapti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 12
________________ आगम (१६) “सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१], -------------------- प्राभृतप्राभृत -1, -------------------- मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६]उपांगसूत्र- [५] “सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रस्तावना. तिवृत्तिः (मल.) दिसिभाए एस्थणं माणिभदेणामं चेहए होत्था वपणओ)। तीसे णं मिहिलाए जितसत्तू राया, धारिणी देवी, (वण्णओ, तेणं कालेणं तेणं समए णं तमि माणिभद्दे चेहए)सामी समोसदे,परिसा निग्गता, धम्मो कहितो. (पडिगया परिसा) जाच राजा जामेव दिसिं पादुन्भूए तामेव दिसि पडिगते (सूत्र १) 'तेणं काले णमित्यादि, त इति प्राकृतशैलीवशात् तस्मिन्निति द्रष्टव्यं, अस्यायमों-यदा भगवान् विहरति स्म तस्मिन् | णमिति वाक्यालङ्कारे दृष्टश्चान्यत्रापि शंशब्दो वाक्यालङ्कारार्थे यथा 'इमा णं पुढवी' इत्यादाविति, काले अधिकृतावसर्पिणीचतुर्धभागरूपे, अत्रापि णंशब्दो वाक्यालङ्कारार्थः, 'ते णं समए णं'ति समयोऽवसरवाची, तथा च लोके | वक्तारो-नाचाप्येतस्य वक्तव्यस्थ समयो वर्तते, किमुक्तं भवति -नाद्याप्येतस्य वक्तव्यस्थावसरो वर्तत इति, तस्मिन् | समये भगवान् प्रस्तुतां सूर्यवक्तव्यतामचकथत् , तस्मिन् समये मिथिला नाम नगरी अभवत् , नन्विदानीमपि सा नगरी | वर्तते ततः कथमुक्तमभवदिति, उच्यते, वक्ष्यमाणवर्णकग्रन्थोक्तविभूतिसमन्विता तदैवाभवत् न तु प्रन्थविधानकाले, एतदपि कथमवसेयमिति चेत् 1, उच्यते, अयं कालोऽवसर्पिणी, अवसर्पिण्यां च प्रतिक्षणं शुभा भावा हानिमुपगच्छन्ति, पतच सुप्रतीतं जिनप्रवचनवेदिनां, अतोऽभवदित्युच्यमानं न विरोधभाक्, सम्प्रति अस्या नगर्या वर्णकमाह"रिस्थिमियसमिन्हा पमुइयजणजाणवया पासाईया क'इति, ऋद्धा:-भवनैः पौरजनैश्वातीव वृद्धिमुपगता 'ऋधू वृद्धा'विति वचनात् स्तिमिता-स्वचक्रपरचक्रतस्करडमरादिसमुत्थभयकल्लोलमालाविवर्जिता समृद्धा-धनधान्यादिविभूतियुक्ता, ततः पदत्रयस्यापि कर्मधारयः, तथा 'पमुइयजणजाणवय'त्ति प्रमुदिताः-प्रमोदवन्तः प्रमोदहेतुवस्तूनां तत्र SAEXSXSA5%-5 - सूत्रस्य प्रस्तावना, नगरी-वर्णन ~ 12~

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 610